SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra श्रीदे० चेत्य०श्री धर्म० संघा - चारविधौ 1180811 www.kobatirth.org Acharya Shri Kaila क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः यद्वा तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्यर्थं अश्लथीभूतानां तु स्थैर्याय च स्मारणा-ज्ञापना तदर्थं, सारणार्थं वा- प्रवचनप्रभावनादौ हितकार्ये प्रेरणार्थ, किं १ - उत्सर्गःकायोत्सर्गः, चरम इति शेषः, इत्येतानि निमित्तानि - प्रयोजनानि फलानीतियावद्, अष्टौ चैत्यवंदनायां भवतीति शेषः । इह च यद्यपि वैयावृत्यकरादयः स्वीयस्मरणार्थं क्रियमाणं कायोत्सर्ग न जानते तथापि तद्विषयकायोत्सर्गात् कर्तुः श्रीगुप्तश्रेष्ठिन इव विघ्नोपशमादिषु श्रुतसिद्धत्वेन आप्तोपदिष्टत्वेनाव्यभिचारित्वात् यथा स्वंभनीयादिभिरपरिज्ञानेऽप्याप्तोपदेशेन स्तंभनादिकर्मकर्तुः स्तंभनाद्यभीष्टफलसिद्धिः, चूर्णो - तेसिमविन्नाणेऽविहु तव्त्रिसउस्सग्गओ फलं होई । विग्धजयपुन्नवंधाइकारणं मंतनाएण ॥ १ ॥ ति ज्ञापयति चैतदिदमेव कायोत्सर्गप्रवर्त्तकं वेयावच्चगणराणमित्यादि सूत्रं, अन्यथाऽमीष्टफलासिद्धौ प्रवर्त्तकत्वायोगात् उक्तं च ललितविस्तरायां- "तदपरिज्ञानेऽप्यस्माचच्छुभसिद्धाविदमेव वचनं ज्ञापक" मिति । श्रीगुप्त श्रेष्ठिकथा त्वियं-इह भरहे सर हे इव रुइरट्ठपए पुरीइ विजयाए । अन्नयवणगहणदवानलो नलो नाम आसि निवो ॥१॥ सुपइट्ठो वरवंसो महीधरो इव महीधरो सिट्ठी । वसणित्ति बहु विगुत्तो सिरिगुत्तो नंदणो तस्स ||२|| कइयावि निवसमीवे पाहुडहत्थो महीधरो पत्तो । किं दीससि उब्विग्गुब्व सिट्टि इय निवइणा पुट्ठो ||३|| साहइ सिट्टी सामिय ! सिरिगुत्तो नाम अत्थि मह पुत्तो । वेसाइवसणभवणं जूएणं पुण सया रमइ ||४|| हारेइ बहुं दव्वं नहु विरमइ वारिओऽवि वेसाहिं । मुत्तुं भोयणमित्तं पडिसिद्धं से गिहे सव्वं ॥ ५ ॥ कल्ले पुण तेणं जूयवइयरे हारियंमि बहुदव्वे । इह सोमसिट्टिभवणे रयणीए पाडियं खितं ॥ ६ ॥ गहियं पभूयदव्वं दिनं जं जेसि आसि दायव्वं । तम्मित्तेहिं इमो मे कहिओ सब्वोऽवि संतो ||७|| जावञ्जवि न उ फुट्टइ इम वृत्तंतो जणंमि ताव सयं । कहिउं इहागओ पहु ! इत्तुच्चिय अम्हि For Private And Personal Juri Gyanmandir श्रीश्रेष्ठि कथा 118 211
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy