________________
Shri
N
upin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashgapuri Gyanmandir
श्रीदे०
चैत्य श्रीधर्म संघाचारविधौ | ॥४००||
'श्रीसीमंधरेत्यादि, नतनिर्जर-प्रणतसुरं। 'परात्मानो जिनेंद्रा' इत्यादि, परात्मानः-परमात्मस्वरूपाः ते भव्याः अमा-10 उत्सर्गनिःधिका न संपत्यपि,अपिगम्यः,यद्वा अमाना-अपरिमिता सा-श्रीः यत्र तदमानसं पदं तत्प्रति यांति । 'सोऽस्तु मोक्षाय'
|निमित्ताः इत्यादि,नयैः-नैगमादिभिः संगतः-संमतः समंतादनुगताः आ-समंतात् गमाः-सदृशपाठा यत्र स आगमः, विद्वानपि-सुधीरपि अयः-शुभावहं दैवं तस्य संगात्-संयोगात् । 'त्वन्नामा' इत्यादि, अज्ञानभिद्धर्म-अज्ञानभेदभावं कीर्तये-समुत्कीर्तयंतं प्रयुंजे ग्राहयामीतियावत् यं पुरुष हे श्रुतदे अबते! भेदवदनो न कोऽपीति योगः स्वकीर्तये-निजस्फूर्तये । 'यक्षांबाद्या' इत्यादि, वै स्फुटं यद्यत्प्रकारादयः ।। उक्तं 'चउरो थुइ'त्ति पोडशं द्वारं, अधुना निमित्तमिति सप्तदशं द्वारं विवृण्वन्नाहपावखवणत्थ इरियाइ वंदणवत्तियाइ छ निमित्ता। पवयणसुरसरणत्थं उस्सग्गो इय निमित्तष्ठ ॥४२॥
पापानां-गमनागमनादिसमुत्थानां क्षपणार्थ-निर्घातनार्थमीर्यापथिक्याः कायोत्सर्ग इति योगः, यदागमः-“गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरिवहियाएँ पडिकमणं ॥१॥" गमनागमनादिसमुत्थपापक्षयरूपं फलमीर्यापथिकाकायोत्सर्गाद्भवति इति, तथा वंदनप्रत्ययादीनि षट् निमित्तानि-फलानि येभ्यस्तु, तथा त्रय उत्सर्गा इति शेषः, वंदन१पूजन२ सत्कार३ सन्मान४ बोधिलाभर निरुपसर्गे६ति पट् फलानि चैत्यवंदनादिकायोत्सर्गेभ्यः, तत्र-सुमरणथुइनमणाई सुभमणवइतणुपवित्ति बंदणयं ११ पुष्फाईहिं पूयणर मिह वत्थाईहिं सकारो३ ॥ १॥ संमाणो मणपीईइ विणयपडिवत्ति४ बोहिलाभो उ। पेचजिणधम्मसंपत्ति५ निरुवसग्गो उ निव्वाण६ ॥२॥ अरिहाइवंदणाइसुजं पुनफलं हवेउ त मज्झ । उस्सग्गाउथिय तप्फलेहि | बोही तओवि सिवो ॥३॥ तथा प्रवचनसुराः-सम्यग्दृष्टयो देवास्तेषां सरणार्थ-वैयावृत्त्यकरेत्यादिविशेषणद्वारेणोपबृंहणार्थ ॥४००||
For Private And Personal