SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shit in Aradhana Kendra www.kobatirm.org Acharya Sheikh Gyanmandie स्तुतयः श्रीदे. चैत्य श्रीधर्मसंघाचारविधौ ॥३९९॥ अत्यर्थ मा-लक्ष्मीः नतो-नम्रः आंतरप्रीतितः। 'वाक्यं यस्त'त्यादि,वाः-पानीयं अनंत-अगमनं । 'कस्य प्रमोदे'त्यादि,विमलात्-निर्मलात् परं-प्रकृष्टं त्वात्मनः। 'दृष्ट्वा त्वनंते'त्यादि,भावपरैः-आंतरवैरिमिः,भवं-हरं अपराजितमनोभवं । 'श्रीधर्मेणेत्यादि, प्रकृष्टेन प्रकर्षणाविनाशिना इत्यर्थः, तरवारिः-खड्गविशेषः। त्वया द्वेधारी'त्यादि,वेधा बाह्यश्चांतरश्च आंति-बबंध नाथतेआशास्ते ते-तव । वीतराग'मित्यादि,जिनं-कृष्णं शंभु-शिवं स्वयंभुवं-बह्माणं । 'विजिग्ये लीलये'त्यादि,प्रद्युम्न:-कामः अदर| निर्भय प्रयुक्तं द्युम्नं-द्रव्यं येन स त्वं भवतात्-भव अरजिन । 'स स्यान्मल्ले त्यादि,नमंतो-नमनशीला लेखा-देवा यस्य सः 'मदैच् हर्षे' मदनं मत् 'क्रुत्संपदादिभ्यः' किए मद-हर्ष लाति-ददाति 'क्वचिहः' मल्लः हर्ष इत्यर्थः, यद्वा मल्लस्य अहंकारभाववक्तव्यं प्रति मल्लते-धारयति ते-तव । 'विधत्ते' इत्यादि, सह शोभनैर्ऋतैयः स समुत्-सहर्षः। 'दृष्ट्वा समवे'त्यादि, नमीशं-नमिनाथं जितखं-जितेंद्रियं अजितखं-अजितेंद्रियं अविभुं ईशं-हरं चतुराननं-प्रजापतिं । 'श्रीनेमिनाथ मित्यादि,संप्राप्त आसमुद्रं विजयो येन अंगजेन स हेलया निर्जितो येन नमिना । 'शिवार्थी त्यादि,नालीकं-पञ नम्रः पार्थो यक्षो यस्य,नालीक:-असत्यरहितः अमलौनिर्मलौ । 'वरिवस्यती'त्यादि, महानुदयो यस्य तं अश्नुते-प्रामोति महोदयं-निर्वाणं । 'ये जिनेन्द्रा'नित्यादि, सुगमा (३५) 'येवंदंते' इत्यादि,भरतैरावतविदेहेषु वा कनंति-शोभंते 'क्वचिड्डः' प्रवरोदर्का-शुभायतिफला पुण्यानुबंधिपुण्यफलेत्यर्थः,रा-लक्ष्मीः वतेत्यामंत्रणे। 'सप्ततिशत'मित्यादि,उत्कृष्टपदवर्तिनः-सर्वोत्कर्षतो युगपदेककालभाविनः उत्कृष्टपदे। 'श्रीमन्नंदीश्वरे'त्यादि, प्रणुताच्युताः-नतेन्द्राः अप्रतिमाः-प्रधानाः प्रणुत-स्तुत अच्युत-शाश्वत । 'यद्यात्मनिच्छसी'त्यादि,अकृत्रिमं-कौटिल्यादिरहितं प्रशस्तभावमित्यर्थः तनु-'असर्वभावेन यदृच्छया वापरानुवृत्या चिकित्सया चे'त्यादिनेतियावत् भज-सेवस्वेत्युक्तं भवति । PARAN ॥३९९॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy