Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
श्रीदे० ॥ नारद! ।। २७॥ जइ अम्ह एस धूभो तो इह होही पए सियपडागा | अह भिक्खूणं तत्तो रत्ता इय सुणिय नरनाहो ॥ २८॥ मथुराक्षचैत्यश्री
तं धूभं रक्खावइ समंतओ नियनरेहिं अह देवी। पवयणभत्ता घट्टइ थूभे गोसे सियपडागं ॥ २९ ॥ तं पिच्छवि अच्छरियं अतु- पककथा धर्म० संघा
च्छहरिसो निवो पुरीलोओ। उक्किटिकलयलरवं कुणमाणो भणइ वयणमिणं ॥ ३०॥ जयउ जए सइ कालं एसो जिणनाहदेसिओ चारविधौ ||
| धम्मो। जयउ इमो जिणसंघो जयंतु जिणसासणे भत्ता ॥३१॥ दटुं सुदिढिसुरसुमरणे उच्छप्पणं पवयणस्स। थिरयरओ खवगो ॥३८॥
पालिऊण चरणं गओ सुगयं ॥ ३२ ॥ मथुराक्षपकचरित्रं श्रुत्वेत्यौचित्यचंचवो भव्याः। प्रवचनसमुन्नतिकरी सुदृष्टिसुरसंस्मृति कुरुथ ॥३३॥ इति मथुराक्षपककथा । अथ येऽधिकारा यत्प्रमाणेन भण्यंते तदसंमोहार्थं प्रकटयनाहनव अहिगारा इह ललियवित्थरावित्तिमाइअणुसारा। तिन्नि सुयपरंपरया बीयो दसमो इगारसमो॥ ३५ ॥ . इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थपंचमपष्ठसप्तमाष्टमनवमद्वादशस्वरूपा या ललितविस्तराख्या
चैत्यवंदनामूलवृत्तिस्तस्या अनुसारेण-तत्र व्याख्यातसूत्रप्रामाण्येन, भण्यंत इति शेषः,तथा च तत्रोकं "एतास्तिस्रःस्तुतयो नियमे| नोच्यते, केचिच्चन्या अपि पठंति, न च तत्र नियम इति न च तद्व्याख्यानक्रिया, एवमेतत्पठित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठंति-वेयावच्चगराणमित्यादि", अत्र च एता इति सिद्धाणं वुद्धाणं १ जो देवाणऽवि२ इक्कोऽवि इति ३, अन्या अपीति उजितसेल १ चत्वारि अट्ठ २ तथा 'जे अ अईये'त्यादि ३, अत एवात्र बहुवचनं संभाव्यते, अन्यथा | द्विवचनं दद्यात् , 'पठंति सेसा जहिच्छाए' इत्यावश्यकचूर्णिणवचनादित्यर्थः, न च तत्र नियम इति न तद्व्याख्यानक्रियेति तु । भणतः श्रीहरिभद्रमरिपादा एवं ज्ञापयंति-यदत्र यदृच्छया भण्यते तन्न व्याख्यायते, यत्पुनर्नियमतो भणनीयं तद् व्याख्यायते, ||३८८॥
For Private And Personal

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560