Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 482
________________ श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ 1136411 Hain Aradhana Kendra www.kobatirth.org Acharya Shri Karsuri Gyanmandir विरमाणा वंदित ८, अट्ठदस १८ चउहिं गुणिया ७२, एएहिं तिनि चउवीसीओ भवंति, ताओ य इह भरहे अतीयाणागयवट्टमाणा चउवीसिगतिगस्वरूवी तित्थयरा चंदिजति, चत्तारि अट्ठ मिलिया १२ ते दसगुणिया १२० एए पंचचउवीसी पंचसु भरहेसु वट्टमाणाउ वंदिज्जति १०, अट्ठ दसहिं गुणिया ८० ते चैत्र दसमिलिया ९० सा चउहिं गुणिया ३६०, एए पनरस चवीसीओ पंचसु भरहेसु कालत्तयसंभवाउ वंदिज्जति ११, एए चेव तिनि पगारा जहा७२, १२०, ३६० दोहिं गुणिज्जंति जाया १४४,२४०,७२० चउविसी किज्जंति जाया ६,१०,३० चउवीसीउ, ताओ कमसो पुव्त्रभणियत्थेण भरहेरवएसु समगं वंदिअंति १२, अणुत्तरेसु १ गेविज्जेसु २ कप्पेसु ३ जोइसिएसु य ४ एवं उडूं चत्तारि भेया, अहो य वंतरेसु अट्टभेएस अट्ठ ८ दसभवणवासीसु दस १० महियले सासयअसासयभेया दो य २ एवं तिहुयणे जिणाययणेसु चउवीसजिणाययणेसु चउवीसं जिणवरा वंदिया १३, जहा पुण जंबूदीवे ६३५ धायइसंडे १२७२ पुक्खरवरद्धे १२७६ मणुयलोयबहिं ९२ तिरियलोए वा सव्वसंखाए ३२७५ चेइयसयाई ताई ताई सयमेव तद्दा नियसंखाए आणिऊण वंदेयव्वा, विस्तारभयाच्च नोच्यते, एवं अणेगहा एगारसंमि अहिगारे जिणवरा वंदिज्जति, चचारि अट्ठगुणिया ३२ ते दसगुणिया ३२० ते य दोहिं गुणिया ६४०, वीसं च हिं भइया लद्धा ५तेहिं रहिया६३५ एए जंबुद्दीवे ११ ॥ तथा सुदृष्टिसुराणां सम्यग्दृष्टिदेवतानां स्मरणात् तत्तच्प्रवचनादिविषयवैयावृन्यादिकार्यविधानोपयोगप्रभृतिगुणगणानुचिंतनाद्योत्कीर्त्तनादिनोपबृंहणाय वा धन्याः पुण्यवंतो लब्धजीवितादिफला भवंतो यदेवं सदनुष्ठानोद्यताः, युक्तमेवेदं भवादृशां सुस्थानविनियोगफलत्वात् संपदः, उक्तं च- "तं नाणं तं च विन्नाणं, तं कलासु य कोसलं । सा | बुद्वी पोरिसं तं च, देवकज्जेण जं वए ॥१॥ ." इत्यादिप्रशंसाद्वारेण तत्तत्कृत्यप्रोत्साहनेत्यर्थः, अथवा स्मरणा संघादिविषये प्रमादिनां For Private And Personal अष्टापदादिस्तुतिः ॥ ३८५ ॥

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560