________________
श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ
1136411
Hain Aradhana Kendra
www.kobatirth.org
Acharya Shri Karsuri Gyanmandir
विरमाणा वंदित ८, अट्ठदस १८ चउहिं गुणिया ७२, एएहिं तिनि चउवीसीओ भवंति, ताओ य इह भरहे अतीयाणागयवट्टमाणा चउवीसिगतिगस्वरूवी तित्थयरा चंदिजति, चत्तारि अट्ठ मिलिया १२ ते दसगुणिया १२० एए पंचचउवीसी पंचसु भरहेसु वट्टमाणाउ वंदिज्जति १०, अट्ठ दसहिं गुणिया ८० ते चैत्र दसमिलिया ९० सा चउहिं गुणिया ३६०, एए पनरस चवीसीओ पंचसु भरहेसु कालत्तयसंभवाउ वंदिज्जति ११, एए चेव तिनि पगारा जहा७२, १२०, ३६० दोहिं गुणिज्जंति जाया १४४,२४०,७२० चउविसी किज्जंति जाया ६,१०,३० चउवीसीउ, ताओ कमसो पुव्त्रभणियत्थेण भरहेरवएसु समगं वंदिअंति १२, अणुत्तरेसु १ गेविज्जेसु २ कप्पेसु ३ जोइसिएसु य ४ एवं उडूं चत्तारि भेया, अहो य वंतरेसु अट्टभेएस अट्ठ ८ दसभवणवासीसु दस १० महियले सासयअसासयभेया दो य २ एवं तिहुयणे जिणाययणेसु चउवीसजिणाययणेसु चउवीसं जिणवरा वंदिया १३, जहा पुण जंबूदीवे ६३५ धायइसंडे १२७२ पुक्खरवरद्धे १२७६ मणुयलोयबहिं ९२ तिरियलोए वा सव्वसंखाए ३२७५ चेइयसयाई ताई ताई सयमेव तद्दा नियसंखाए आणिऊण वंदेयव्वा, विस्तारभयाच्च नोच्यते, एवं अणेगहा एगारसंमि अहिगारे जिणवरा वंदिज्जति, चचारि अट्ठगुणिया ३२ ते दसगुणिया ३२० ते य दोहिं गुणिया ६४०, वीसं च हिं भइया लद्धा ५तेहिं रहिया६३५ एए जंबुद्दीवे ११ ॥ तथा सुदृष्टिसुराणां सम्यग्दृष्टिदेवतानां स्मरणात् तत्तच्प्रवचनादिविषयवैयावृन्यादिकार्यविधानोपयोगप्रभृतिगुणगणानुचिंतनाद्योत्कीर्त्तनादिनोपबृंहणाय वा धन्याः पुण्यवंतो लब्धजीवितादिफला भवंतो यदेवं सदनुष्ठानोद्यताः, युक्तमेवेदं भवादृशां सुस्थानविनियोगफलत्वात् संपदः, उक्तं च- "तं नाणं तं च विन्नाणं, तं कलासु य कोसलं । सा | बुद्वी पोरिसं तं च, देवकज्जेण जं वए ॥१॥ ." इत्यादिप्रशंसाद्वारेण तत्तत्कृत्यप्रोत्साहनेत्यर्थः, अथवा स्मरणा संघादिविषये प्रमादिनां
For Private And Personal
अष्टापदादिस्तुतिः
॥ ३८५ ॥