________________
Shri Mal
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
u ri Gyanmandir
HSSTRAMINE
Mina
श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ।।३८६॥
श्लथीभृतवैयावृत्यादितत्कृत्यानां संसारणा चरमे-द्वादशेऽधिकारे वैयावञ्चगराणमित्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यते, मथुराक्षक्रियते इति शेषः, औचित्यप्रवृत्तिरूपत्वात् धर्मस्य, अवस्थानुरूपव्यापाराभावे गुणाभावापत्तेः, यतः-"औचित्यमेकमेकत्र, गुणानां पककथा कोटिरेकतः। विषायते गुणग्राम, औचित्यपरिवर्जितः ॥१॥" अपिच-अनौचित्यप्रवृत्ती महानपि मथुराक्षपकवत् कुबेरदत्ताया भवत्यल्पानामपि प्रत्युच्चारणादिभाजनं, आह च-"आरंकाद् भूपति यावदौचित्यं न विदंति ये । स्पृहयंतः प्रभुत्वाय, खेलनं ते सुमेधसाम् ॥१॥"इदमत्र तात्पर्य-सर्वदापि स्वपरावस्थानुरूपचेष्टया सर्वत्र प्रवर्तितव्यमिति, उक्तं च-"सदौचित्यप्रवृत्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्ये"ति ।। मथुराक्षपककुबेरदत्तादेव्योः संविधानकं त्विदं-इह कुसुमपुरे नयरे दढधम्मो दढरहो निवो आसि । उचियपडिवत्तिवल्लीपल्लवणे सजलजलवाहो ॥१॥ सरए कयावि सो अन्भमंडलं गपणमंडले जाव । परिसप्पिरं समंता पासायतलडिओ नियइ ॥ २ ॥ ता सहसा तं पड्डुपवणपडिहयं द? चिंतइ विरत्तो । खणदिट्ठनहरूवा अहह कहं सबभावठिई ! ॥३॥ तथाहि-संपञ्चंपकपुष्परागति रतिर्मत्तांगनापांगति, स्वाम्यं पद्मदलारवारिकणति प्रेमा तडिदंडति। लावण्यं करिकर्णतालति वपुः कल्पांतवातभ्रमद्दीपच्छायति यौवनं गिरिनदीवेगत्यहो देहिनाम् ॥ ४ ॥इय चिंतिउं सविणयं विणयंधरसुगुरुपासगहियवओ। गीयत्थो विहरतो पत्तो स कयावि महुरपुरि ॥५॥ तत्थ ठिओ चउमासं कुबेरदत्ताइ देवयाइ गिहे । दुत्तवतवचरणरओ निरओ आयावणविहाणे ॥६॥ विगहानिदाइपमायवज्जिओ उज्जुओ सुहज्झाणे । वासीचंदणकप्पो समो य माणावमाणेसु ॥७॥ तं दठ्ठ हट्टतुट्टा कुबेरदत्वाऽऽह भो! मुणिवरिट!। पसिय मह कहसु किं ते करेमि मणइच्छियं कज्ज॥ ८॥ भणइ मुणी | उचियन्न भावन्नू दवखित्तकालन्नू। मं वंदावसु भद्दे ! सुमेरुसिहरट्टिए देवे॥९॥ देवी भणेइ एवं करेमि करसंपुढे ठवेऊण । नेउं || ॥३८६॥
For Private And Personal