Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 480
________________ Shri श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ||३८३ ॥ Jain Aradhana Kendra Acharya Shri Kail तित्थगरे नम॑सामिति षष्ठे पुक्खरवरदीवडे इति गाथात्मके ६, तथा सप्तमे 'तिमिरे 'त्यादिखरूपे श्रुतज्ञानम् - अंगानंगप्रविष्टं सिद्धांतं वंदे इति पूर्वगाथातो योज्यं ७, तथा अष्टमके सिद्धाणमिति गाथायां सर्वेषां तीर्थसिद्धादिभेदभिन्नानां नामस्थापनादिरूपाणां वा सिद्धानां क्षपित कम्र्मांशानां स्तुतिः क्रियत इति गम्यं ८ तीर्थाधिपस्य वर्त्तमानतीर्थस्य प्रवर्त्तकत्वान्नाथस्य वीरस्य वर्द्धमानस्वामिनः स्तुतिर्विधीयते, आसन्नतरतया महोपकारित्वात् नवमेऽधिकारे 'जो देवाणवी' त्यादिगाथाद्वयरूपे९, तथा दशमे च 'उजिं तसेले' तिगाथाप्रमाणे उज्जयंतत्ति 'तात्ध्वा तद्व्यपदेश' इति न्यायात् उञ्जयंतपर्वतालंकरणस्य श्रीनेमिनाथस्य स्तुतिर्विधीयते, च| शब्दो विशेषकस्तेनायं जिनस्तुतित्वात् दर्शनविशोधकत्वात् कर्म्मक्षयादिकारकत्वात् संवेगादिकारणत्वात् बहुबहुश्रुतानिवारितत्वात् जीतव्यवहारानुपातित्वात् भाष्यकारादिभिर्व्याख्यातत्वात् आवश्यकचूर्णिकृतोऽप्यनुमतत्वात् अनिषिद्धत्वात् पारंपर्यागतस्यार्थस्य स्वमत्या निषेधुमशक्यत्वात् निषेधे निह्नत्रमार्गानुपातित्यात् आज्ञाप्रकारत्वाचेत्यतो युक्त एवायमेवमग्रेतनोऽपि १०, तथा एकादशे चत्तारि अट्ठ दसेतिगाथास्वरूपे अट्ठावयत्ति सूचनात् अष्टापदपर्वतोपरिभरत निर्मापितवर्त्तमान चतुर्विंशतिजिनस्तुतिः क्रियते, निगमार्थत्वात् अस्येति यद्वा 'अट्ठावय'त्ति उपलक्षणं तेनान्यत्रगा अपि जिना अनया गाथया वंद्यन्ते, तत्र यथेयं वृद्धैर्व्याख्याता तथा भव्यानां भाववृद्धये किंचिद् दर्श्यते चत्तारि अट्ठ दस दो य वंदिया जिणवरा चव्वीसं । परमनिडिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥१॥ दाहिण दुवारे चत्तारि पच्छिमे अट्ठ उत्तरे दस पुत्रओ दो य एवं अट्ठावए चउवीसं जिणवरा वंदिअंति, अन्ने भणंतिउवरिममेहलाए चत्तारि, मज्झिमाए अट्ठ, हिट्टिमाए दस दो य १२, मिलिया चउवीसं जिणपडिमाओ अट्ठावए वंदिअंति १ चत्ता अरओ जेहिं ते चत्तारओ एवं विसेसणं, अट्ठ ८ दस १० दो य २ एवं वीसं, चतुवशब्दौ विशेषज्ञापकाद्यर्थेषु यथायोगं www.kobatirth.org For Private And Personal suri Gyanmandir अष्टापदादिस्तुतिः ॥ ३८३ ॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560