Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 479
________________ Shri Ma श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ॥३८२॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailas एगं तित्थयरस्य अवसेसाण एगूणस्स भाउयसयस्स, मा तत्थ कोइ अइगम्मिस्सइति लोहमणुया अइगंतुं न सकंतित्ति, अयमेव च स्तूपशत विषयोऽर्थो महापुरुषचरिताख्यग्रंथे श्रीऋषभदेवनिर्वाणोद्देशके व्यक्ततरमेवं भणितः, तथाहि चडुइणा कारवियं तत्थुत्तुंगे नगंमि थूहसयं । मणिकणयरयणचित्तं कंचणपडिमाहि संपुन || १ || पंचधणूसयमाणा इक्किका पडिम तत्थ मज्झमि । नाणाविहरयणविभूसियत्ति इक्किकइकिके || २ || अट्टमहापडिहेरा पडिमा उसहस्स पढममह धूवे । सेसा अणुकमेणं केवलिपडिमाओ कारेह || ३ || सकसहाओ राया सुमेरुसिहरेव्व कणयकल सेहिं । अहिसिंचिउं सयंचिय हरिचंदणचच्चए देइ || ४ || पुप्फो क्यारब लिधूवचंदणं देवराय जोएवि । विम्हइओ चित्तेणं चूहा सेलो विभावेति ||५|| सयसिंगो इव सेलो दीसह धयधूवमाणसिहरेहिं । रयणावलीसम्मुद्विअगयणंगण सक्कचावेहिं ||६|| अन्यत्राप्युक्तं - 'चउवीसं तित्थयरा फुरंतवररयणपंचवन्नेहिं । एवं विहीइ भाउयसमस्स धूभाणि कारेइ ||७|| पडिमाउ तत्थ तेसिं पट्टिया व्हवणमाइ सक्कारं । पूयंतकयपणामो भत्तीइ सपरियणो भरहो ||८||"त्ति । कारयित्वेति तत्तीर्थ, चक्रथागत्य निजां पुरीम् । भेजे भोगान् चिरं पूर्वपुण्योपात्तान् यथासुखम् ||९|| श्रुत्वेति सिद्धप्रतिमार्चनाग्रं, विनिम्मितं श्रीभरतामराद्यैः भो भव्यभावा भविकाः ! प्रयत्नमेतद्विधाने विधिना विधत्त ||१०|| इति मरुदेवादिप्रबंधः । तथा 'विहरमाणजिनान् पठे' पंचदशकर्मभूमिषु विहारं कुर्वाणान् सूत्रार्थकथनपरायणान् भावार्हत इत्यर्थः, उक्तं च- "पढमे छडे नवमे दस मे एगारसे य भावजिणे" । वंद इति तत्र प्रकृतं, ते च जघन्यतो विंशतिरुत्कृष्टतः सप्ततिशतं भवति, आह च - "सत्तरिसयमुक्कोसं जहनओ विरहमाण जिण वीसं । जम्मं पइ उक्कोसं वीसं दस हुंति उ जहन्नं ॥ | १ || "ति, आवश्यकचूर्णौ तु द्रव्यार्हतोऽप्यत्र व्याख्याताः, तथाचोक्तं-उक्कोसपएणं सत्तरिं तित्थयरस्यं जहण्णपएणं वीसं तित्थयरा, एए ताव एगकाले भवंति, अईया अणागया अनंता ते For Private And Personal i Gyanmandir सिद्धपूजा ||३८२ ॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560