SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Ma श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ॥३८२॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailas एगं तित्थयरस्य अवसेसाण एगूणस्स भाउयसयस्स, मा तत्थ कोइ अइगम्मिस्सइति लोहमणुया अइगंतुं न सकंतित्ति, अयमेव च स्तूपशत विषयोऽर्थो महापुरुषचरिताख्यग्रंथे श्रीऋषभदेवनिर्वाणोद्देशके व्यक्ततरमेवं भणितः, तथाहि चडुइणा कारवियं तत्थुत्तुंगे नगंमि थूहसयं । मणिकणयरयणचित्तं कंचणपडिमाहि संपुन || १ || पंचधणूसयमाणा इक्किका पडिम तत्थ मज्झमि । नाणाविहरयणविभूसियत्ति इक्किकइकिके || २ || अट्टमहापडिहेरा पडिमा उसहस्स पढममह धूवे । सेसा अणुकमेणं केवलिपडिमाओ कारेह || ३ || सकसहाओ राया सुमेरुसिहरेव्व कणयकल सेहिं । अहिसिंचिउं सयंचिय हरिचंदणचच्चए देइ || ४ || पुप्फो क्यारब लिधूवचंदणं देवराय जोएवि । विम्हइओ चित्तेणं चूहा सेलो विभावेति ||५|| सयसिंगो इव सेलो दीसह धयधूवमाणसिहरेहिं । रयणावलीसम्मुद्विअगयणंगण सक्कचावेहिं ||६|| अन्यत्राप्युक्तं - 'चउवीसं तित्थयरा फुरंतवररयणपंचवन्नेहिं । एवं विहीइ भाउयसमस्स धूभाणि कारेइ ||७|| पडिमाउ तत्थ तेसिं पट्टिया व्हवणमाइ सक्कारं । पूयंतकयपणामो भत्तीइ सपरियणो भरहो ||८||"त्ति । कारयित्वेति तत्तीर्थ, चक्रथागत्य निजां पुरीम् । भेजे भोगान् चिरं पूर्वपुण्योपात्तान् यथासुखम् ||९|| श्रुत्वेति सिद्धप्रतिमार्चनाग्रं, विनिम्मितं श्रीभरतामराद्यैः भो भव्यभावा भविकाः ! प्रयत्नमेतद्विधाने विधिना विधत्त ||१०|| इति मरुदेवादिप्रबंधः । तथा 'विहरमाणजिनान् पठे' पंचदशकर्मभूमिषु विहारं कुर्वाणान् सूत्रार्थकथनपरायणान् भावार्हत इत्यर्थः, उक्तं च- "पढमे छडे नवमे दस मे एगारसे य भावजिणे" । वंद इति तत्र प्रकृतं, ते च जघन्यतो विंशतिरुत्कृष्टतः सप्ततिशतं भवति, आह च - "सत्तरिसयमुक्कोसं जहनओ विरहमाण जिण वीसं । जम्मं पइ उक्कोसं वीसं दस हुंति उ जहन्नं ॥ | १ || "ति, आवश्यकचूर्णौ तु द्रव्यार्हतोऽप्यत्र व्याख्याताः, तथाचोक्तं-उक्कोसपएणं सत्तरिं तित्थयरस्यं जहण्णपएणं वीसं तित्थयरा, एए ताव एगकाले भवंति, अईया अणागया अनंता ते For Private And Personal i Gyanmandir सिद्धपूजा ||३८२ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy