SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kabelsuri Gyanmandir श्रीदे० चैत्य श्रीधर्म० संघाचारविधौ ॥३८॥ छत्ताइछत्तं पिच्छंतीए चेव केवलनाणं उप्पन्न, तंसमयं च णं आउयं खुटुं, सिद्धा, देवेहि य से पूया कया पढमसिद्धोत्तिकाऊणं' अथ छायातपाभ्यां हि, शरत्काल इव क्षणात् । नृपो हर्षविषादाभ्यां, युगपत् सस्वजेतराम् ॥१०॥ ततः समवसृत्यंतर्गत्वा नत्वा | जगद्गुरुम् । निपद्य च यथास्थानमश्रौषीद्देशनामिति ॥११।। जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । स च ज्ञानक्रियाभ्यां हि, यतध्वं तत्र तज्जनाः ॥ १२ ॥ श्रुत्वेमा देशनां भर्तुः, प्रात्राजीद्भरतात्मजः । पुंडरीकस्तथाऽन्येऽपि, साधवो बहवोऽभवन् | ॥१३॥ साध्व्यो ब्राहम्यादिकाः श्राद्धा, भरताद्यास्तु सुंदरी । व्रताय तेन नो मुक्तास्तदाद्याः श्राविकास्ततः॥१४॥ कृत्वेत्यायं विभुः संघ, विजड़ेऽन्यत्र तीर्थकृत् । भरतस्तु गृहं गत्वा, चक्रमानर्च कृत्यवित् ॥१५।। विहृत्याब्दसहस्रोनं, कैवल्ये पूर्वलक्षकम् । दिशन् पंच यमान पंचधनुःशतमितिः प्रभुः॥१६॥ नष्टापदग्रणीःशैलेऽष्टापदेऽष्टापदद्युतिः। कम्र्मेभाटापदोऽष्टापदादिव्यसनहृद् ययौ ।।१७।। युग्मं ॥ तृतीयारे स साष्टिमासव्यष्टावशेषके । माघकृष्णत्रयोदश्यां, पूर्वाण्हेऽभीचिगे विधौ ॥१८॥ चतुर्दशेन. भक्तेन, दशसाधुसहस्रयुक् । पुत्रैर्नवनवत्याऽमा, मोक्षं प्राप वृषध्वजः ॥१९॥ सुरासुराश्च चक्रो च, पूर्वायातास्ततः प्रभोः। विधिवञ्चक्रिरे मोक्षमहं कृत्वा चितित्रयम् ॥२०॥ पूर्वापाच्यपराशास्वहत्तद्वंशजजन्मिनाम् । शेषाणां च क्रमाद् वृत्तां, त्रिकोणां चतुरस्रिकाम् ।।२१॥ चैत्यं सिंहनिषद्याख्यं, वर्द्धकिं चक्रयकारयत् । चतुरिं चतुर्द्वित्रिकोशदीर्घपृथचकम् ।।२२।। तन्मध्ये वृषभाद्यर्चाः, स्वस्ववर्णप्रमाणतः। चतुर्विंशतिमेकं च, बहिस्तूपं प्रभोर्वरम् ॥२३॥ स्तूपशतं तथैकोनभातृणां प्रतिमाशतम् । भक्त्या स्त्राचांच तत्रादौ, दंडेनाष्टौ पदानि च ॥२४।। उक्तं चावश्यके श्रीभद्रबाहुस्वामिपादैः-"थूभसय भाउयाणं चउवीसं चेव जिणहरे कासी। सबजिणाणं पडिमा वण्णपमाणेहिं संजुत्ता ।।१।। एतच्चूर्णिः-भाउयसयस्स तत्थेव पडिमाओ कारवेइ,अप्पणो य पडिमं पज्जुवासंतियं,सयं च थूभाणं, amam ॥३८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy