SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ M etain Aradhana Kendra www.kcbatirth.org ini Acharya Shri Ka s uri Gyanmandie सिद्धपूजा श्रीदे. चैत्यश्रीधर्म० संघाचारविधी ॥३८॥ BHARATP URIHIM anumaATE ENGURIRAMILARAHINILARISPRILMIPATHIMHAMITam HTETumnilam सकारवत्तियाए संमाणवत्तियाएवि भावेयवं, नवरं सकारो जहा वत्थाभरणाईएहिं सकारणं, संमाणो संमं मन्नणं'ति । एतावता च सिद्धप्रतिमानामप्यग्रे अरिहंतचेइयाणमित्यपि दंडकः पाठाय संगच्छते,शब्दार्थयोस्तत्रापि समानत्वात् ,पर्युपास्या इहार्थे बहुश्रुताः, तथा श्रीजिनभद्रगणिक्षमाश्रमणैरपि विशेषावश्यके साक्षेपं स्थापिता सिद्धपूजा, तथा च-कुआ जिणाण पूया परिणामविसुद्धिहेउओ निचं । दाणादओ सम्मग्गप्पभावणाओ य कहणं व ॥१॥ तट्टीका-कार्या जिनसिद्धपूजा स्वपरिणामविशुद्धिहेतुत्वाद्दानादिक्रियावत् , अथवा कार्या जिनसिद्धपूजा मार्गप्रभावनात्मकत्वाद्धर्मकथावत् ॥१॥ चोयग-पूयाफलदोय न सो नहं व कोवप्पसायविरहाओ। दिद्रुतो वेहंमेण साहम्मेणं निवाई य ।।२।। आचार्य:-कोवप्पसायरहियपि दीसए फलयमनपाणाई। कोवप्पसायरहियत्ति निष्फलत्ते अणेगंतो ।।३।। इत्यादि । पूजिता च मरुदेवास्वामिनी प्रथमसिद्ध इतिकृत्वा देवैः, कारिताश्च सिद्धप्रतिमा भरतेनाष्टापदो. परि, एतयोः प्रबंधश्चायं-आर्यानार्येषु मौनेन, विहृत्याब्दसहस्रकम् । पुरे पुरिमतालाख्ये, ययौ श्रीवृषभोऽन्यदा ॥१॥ उद्याने तत्र शकटमुखे वटतरोरधः। उत्तराषाढभे कृष्णैकादश्यां फाल्गुने विभुः ॥२॥ पूर्वाण्हेऽष्टमभक्तेन, केवलज्ञानमासदत् । महिमानं तत|श्चक्रुः, सर्वे देवाः सुरादयः ॥३।। भरतस्यायुधागारे, चक्ररत्नं तदाऽजनि । युगपत्केवलं तच्च, राज्ञे पुंभिनिवेदितम् ।।४।। अचिंत यत्ततो राजा, किं पूज्यं प्रथमं मया। क्षणानिर्णीतवांस्तातः, पूज्यः प्रेत्यमुखावहः ।।६।। रुदंती पुत्रशोकेन, नीलच्छन्नदृशं ततः। सिंधुरस्कंधमारोप्य, मरुदेवीं स्वयं नृपः ॥६॥ जिनं नंतुं व्रजन्नूचे, मातः ! पश्य प्रभोः श्रियम् । अनन्यसदृशीं देवासुराणामपि । दुर्लभाम् ॥ ७ ॥ हथुिप्रगलच्छाया सा पश्यंती प्रभुश्रियम् । क्षणात् कर्मक्षयं कृत्वा, निर्वृत्ता शुभभावतः ॥ ८॥ ततः प्रथम| सिद्धोऽयमित्यभ्यर्च्य कलेवरम् । तस्याः क्षीरमहांभोधौ, चिक्षिपेनिमिषैर्मुदा ॥९॥ उक्तं चावश्यकचूणौं-'भयवओ य RAMITA-ATIBAPlawmITASBAPURIm ॥३८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy