SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri M . Aradhana Kendra www.kobatirth.org t ri Gyanmandie श्रीदे अधिकारविषयः Acharya Shri Kan द्रव्याहतो येऽष्टमहाप्रातिहादिकां तीर्थकल्लक्ष्मी प्राप्य सिद्धाः ये च तस्मिन्नन्यमिन् वा भवे तां प्राप्स्यति, न च तदानीं प्राप्तचैत्य-श्री- | वंतस्तान् , अर्हत्वद्रव्यान् जिनजीवानित्यर्थः, उक्तं च-"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्वज्ञैः धर्म० संघा-IN सचेतनाचेतनं कथितं ॥२॥ तथा 'एकचैत्यस्थापनाजिनान् यत्र देवगृहादौ चैत्यवंदनं कर्तुमारब्धं तत्र स्थापितानि यानि जिनचारविधी | विबानि तानीत्यर्थः तृतीये 'अरिहंत चेइयाण'मितिदंडकरूपे ३, तथा चतुर्थे-चतुर्विंशतिस्तवात्मके नामजिनान् जिननामानि, ॥३७९॥ अस्यामवसपिण्यां भरतक्षेत्रवर्तितयाऽऽसन्नत्वादिनोपकारित्वाच्चतुर्विंशतिमपि जिनानामोत्कीर्तनेन स्तौमीत्यर्थः ४ ॥ ३२ ॥ त्रिभुवने ऊर्ध्वाधस्तिर्यग्लोके स्थापनाजिनान् शाश्वताशाश्वतश्चैत्यस्थापिताहसिद्धप्रतिमारूपान् पंचमके 'सबलोए अरिहंतचेइयाण'मितिकायोत्सर्गदंडकलक्षणेऽधिकारे वंदे इति योज्यं, अत्र चार्हत्सिद्धप्रतिमारूपानिति प्रकारांतरसूचकः पुनःशब्द इत्यायातं, भणितं चावश्यकचूर्णिकारेण सिद्धप्रतिमानामपि वंदनपूजनादि, तथा च प्रतिक्रमणाध्ययने 'सव्वलोए अरिहंतचेइयाण'मिति दंडकचूर्णिः-जे सबलोए सिद्धाई अरिहंता चेइयाणि य तेसिं चेव प्रतिकृतिलक्षणानि, चिती संज्ञाने, संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा जहा अरिहंतपडिमा एसत्ति, सिद्धादिप्रतिमेत्यर्थः, अन्ने भणति-अरिहंता तित्थयरा तेसिं चेइयाणि अरिहंतचेइयाणि, अर्हत्प्रतिमेत्यर्थः अत्र च अन्ने भणंति अरहंता तित्थयरा इत्यादि भणता चूर्णिकृता पूर्वव्याख्याने सिद्धप्रतिमाः पृथक स्पष्टं निष्टंकिताः, अन्यथा द्वितीयव्याख्यानं निष्फलं स्यात् , एवं च सिद्धप्रतिमासिद्धौ तासां वंदनपूजनाद्यपि करणीयपथायातं, तत्प्रत्ययं च कायोत्सर्गायपि, उक्तं चैतदावश्यकचूण्णौं, तथाहि-'पूज्यत्वात्तेषां पूजनार्थ कायोत्सर्ग करोमि श्रद्धादिमिर्वर्द्धमानः, सद्गुणसमुत्कीर्तनपूर्वकं कायोत्सर्गस्थानेन पूजनं करोमीत्यर्थः, जहा कोई गंधचूर्णवासमल्लाइएहिं समभ्यर्चनं करोतीति । एवं UN ॥७९॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy