________________
Shri Mole in Aradhana Kendra
श्रीदे०
चैत्य० श्री
धर्म० संघा चारविधौ
॥ ३७८ ॥
www.kobatirth.org
Acharya Shri Kailuri Gyanmandir
भवणं अलंकियं पासपडिमाए ॥ ३२ ॥ तत्थ य अब्भुयभूयं पूयं कार महाविभूईए। वायावइ आउजे सज्जो सजियमहापूओ ||३३|| गोसे नियपासाए सिरिपास पहुस्स पूइउं पडिमं । सामंत मंतिसुद्धंत कुमर चउरंगबलकलिओ ||३४|| गयखंधगओ सिरिउवरिधरियछत्तो चलंतसियचमरो । कित्तिज्जतो मागहगणेण परमारिहंतुति ||३५|| कयपवयणबहुमाणाण बोहिलाभं जणाण वडूंतो । सब्बिड्डीइ समेओ राया वच्चेइ चेइगिहे || ३६ || विहिणा पूएवि सुपुन्नपुन्नचिइवंदणाह वंदित्ता । सिरिपासपहुं पत्थेइ होसु मह बोहिलाभाय | ॥ ३७ ॥ सुचिरं ईसरराया सिरिजिणवरपत्रयणं पभावित्ता । पास पहुपासगिव्हियपव्वज्जो सुगमणुपत्तो ॥ ३८ ॥ इतीश्वरक्षोणिभृतचरित्रं, निशम्य सम्यग् भविकाः ! पवित्रम् । नामाकृतिद्रव्यसुभावभेदान्, चतुर्विधान् ध्यायत तज्जिनेंद्रान् ॥ ३९ ॥ इती श्वरनरेश्वरकथा ।। उक्तं 'चउह जिण'त्ति पंचदशं द्वारं, एवं च द्वादशद्वारे उक्ता द्वादशाधिकाराः, त्रयोदशचतुर्दशपंचदशेतिद्वारत्रयेऽधिकारिणश्च प्रतिपादिताः । अथ यत्राधिकारे यः स्तूयते तत्प्रतिपादनाय गाथात्रयमाह
पढमहिगारे वंदे भावजिणे बीययमि दव्वजिणे । इगचेइय ठेवणजिणे तइय चउत्थंमि नामजिणे ॥ ३२ ॥ तिहुअण ठेवणजिणे पुण पंचमए विहरमाणजिण छट्ठे । सत्तमए सुयनाणं अट्टमए सव्वसिद्धथुई ||३३|| तित्थाविवीरथुई नवमे दसमे य उज्जयंतथुई। अट्ठावयाइ इगदसि सुदिट्ठिसुरसुमरणा चरिमे ॥ ३४ ॥
प्रथमे-आद्ये शक्रस्तवरूपेऽधिकारे - स्तोतव्यविशेषस्थाने वंदे - सद्भूतगुणोत्कीर्त्तनेन स्तवीमीति, भावजिनान्-भावाईतश्चतुस्त्रिशदतिशययादिमध्वमर्हद्भावं प्रासानुत्पन्नकेवलज्ञानान् समवसरणस्थांस्तीर्थकृत इत्यर्थः, तथैव संपूर्णमर्हद्भावभावात्, भणितं च'भावजिणा समवसरणत्थ'त्ति १, तथा द्वितीये 'जे अ अईय'त्ति गाथालक्षणेऽधिकारे वंदे इति सर्वत्रापि योज्यं, द्रव्यजिनान्
For Private And Personal
अधिकारविषयः
॥३७८ ॥