________________
Shri
in Aradhana Kendra
www.kcbatirth.org
un Gyanmandie चैत्यस्तवव्याख्या
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥३१९॥
Acharya Shri Kaites मिति ज्ञापनार्थ इहाकारोपन्यासः यथार्थः, 'वयभंगे गुरुदोसो' इत्यादि, कियंतं कालं यावत् तिष्ठामीत्याह-'यावदिति कालप्रमाणावधौ, यावता कालेनेत्यर्थः, अरिहतां भगवतां संबंधिनां नमस्कारेण-'अरिहंताणं' इत्युच्चाररूपेण न पारयामि-न पारं गच्छामि कायोत्सर्गस्येति शेषः,तावत् किमित्याह-'तावे'त्यादि,तावंतं कालं यावत् कायं-देहं स्थानेनोर्ध्वस्थानादिप्रकारेण कृत्वा | एवं मौनेन-वाग्निरोधन ध्यानेन-नमस्कारादिशुभवस्तुचिंतनादिजनितमनःसुप्रणिधानेन 'अप्पाणं'ति आर्षत्वादात्मीयं काय व्युत्सृजामि-स्थानादि मुक्त्वा शेषव्यापारनिषेधेन त्यजामि । इयं अत्र भावना-नमस्कारपाठं यावत् ऊर्ध्वस्थानादिः प्रलंबभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति ८ संपत् । ततोऽष्टोच्छासमानं कायोत्सर्ग करोति, अध्येष्यति च 'ऊसास अट्ट सेसेसुत्ति, कायोत्सर्गे एकोनविंशतिर्दोषाः वाः, तथाहि-नाश्ववद् विषमपादस्तिष्ठेत् १ वाताहतलतावत् न कम्पेत् २ स्तम्भे कुडये वा नावष्टनीयात् ३ माले नोत्तमाङ्गं निदध्यात् ४ अवसनसवरीवत् नाग्रे करौ कार्यों ५ नववधूवनावनाम्यं शिरः६ निग. डितवत् पादौ न विस्तायौं, न वा मेलनीयौ ७ नाभेरुपरि जानुनोः अधश्च प्रलंबमानं निवसनं न विदध्यात् ८ दंशादिरक्षार्थ अज्ञानाद्वा हृदयं न प्रच्छायं ९ शकटोर्धिवद् अंगुष्ठौ पाणी वा न मीलयेत् १० संयतीवत् न प्रावृणुयात् ११ कवीकवन्नाग्रे रजो. हरणं काय १२ चलचित्तवायसवत् चक्षुर्गोलको न भ्राम्यौ १३ कपित्थवत् परिधान न पिंडयेत् १४ यक्षाविष्टवत् न शिरः कम्पनीयं १५ मूकवत् न हूहूकुर्यात् १६ आलापकादिसंख्यानार्थ नाङ्गुली भ्रुवौ वा चालयेत् १७ सुरावत् न बुडबुडयेत् १८ अनुप्रेक्षमाणो वानरवत् न ओष्ठौ चालयेदिति १९, अत्र गाथा:-घोडग १ लय २ थंभाई ३ माल ४ वह ५ सवरि ६ नियलि ७ थण ८ खलिणे ९। लंबुत्तरु १० दि११ संजइ १२ भमुहंगुलि १३ वायस १४ कविढे १५ ॥१॥ सिरकंप १६ मूय१७ वारुणि
MINIMALINISPilmIIHATTISH HTTANPATIAL Auguminos
SANILE
HMMMISS
॥३१९॥
For Private And Personal