Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Jain Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥ ३७३ ॥
www.kobatirth.org
Acharya Shri Kasuri Gyanmandir
न्युरूचे सखि ! रमयसि यद्यमुं विदग्धां त्वाम् । तन्मन्ये साऽप्यूचे लघु रमितमिमं मया विद्धि || १८ || इति ते विवादविवशे क्रीडित्वा निजनिजं गते धाम । अथ पंडितया धात्र्या तद् ज्ञात्वा राज्ञ्यदो जगदे ।। १९ ।। फणिफणरत्नं लातुं सटाकट हरेः समुत्खनितुम् । गजपतिरदो ग्रहीतुं वरं प्रतिज्ञा कृता वत्स ! || २० || परमार्हतधौरेयं सुदर्शनं रमयितुं न तु कदाचित् । अहहह हा ही मुग्धे ! तन्ननु बृहदंतरे मूढा ||२१|| अभयाऽऽह सकृत्तं मे समर्पयानीय तदनु भलिताऽहम् । तस्यानयनोयायान् सुबहून् सा चिंतयंत्यस्थात् ||२२|| साऽथ निशि चतुर्मास्यां राज्ञी पूजामिषात् समानिन्ये । वेश्मन्यस्खलितवसनच्छन्ना यक्षादिलेप्या| र्चाः||२३|| पश्चात् शून्यगृहस्थं सुदर्शनं विहितपौषधप्रतिमम् । आजानुलंविभुजयुगमानीय पुरोऽमुचद् देव्याः।। २४ ।। कुमुमशरशबरशरभिन्नहृदयया पापविभययाऽभयया । उपसर्गितः स बहुशोऽप्यचलन्न महामनाः शीलात् ||२५|| अथ वीक्षापन्ना स्वतनुमत| नुकोपा विलिख्य नखविशिखैः । पूच्चक्रे कोऽपि बलात्कारमसौ मयि चरीकतिं ||२६|| श्रुत्वेदं प्राहरिकास्तत्रागुर्वीक्ष्य सुदर्शनं नूनम् । अत्र संभवमिदमित्युक्त्वा राज्ञे समाचख्युः ||२७|| राज्ञाऽभयैव पृष्टा जगदेकस्मात् कुतोऽप्ययमित्य । प्रकटितचटुकोटिम रंतु| मयाचिष्ट पापिष्ठः ||२८|| ऊचे मयैष मैपीरसतीरिव रे सतीरपि हताश ! । किं चर्व्यते चणका यथा तथा मूढ ! मरिचानि ॥ २९ ॥ | तदनु च बलिनाऽप्यमुना कृतमेतत् पूत्कृतं मयाऽप्युच्चैः । न घटत इह खल्विदमिति पुनः पुनस्तं नृपोऽपृच्छत् ॥ ३० ॥ स तु कृपया न किमप्याह नृपतिनाऽचिंति न खलु शुद्धोऽयम् । यलक्षणमाद्यमिदं परललनालोलचौराणाम् ॥ ३१ ॥ कोपाटोपात्तलवर आदिष्टो विहितवध्यमंडनकम् । खरयानं श्रेष्ठिवरं प्रारेभे भ्रमयितुं नगरे ||३२|| कृतशुद्धांतागस्को निहन्यते न्यायचंचुना राज्ञा । | श्रेष्ठी सुदर्शनोऽसावित्युच्चैर्घोषयामास ||३३|| ध्रुवमिह न घटत इदमिति पूत्कुर्वति पुरजने हहाकारम् । स भ्रममाणो ह्येवं निजस
For Private And Personal
मनोरमाकथा
॥३७३ ॥

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560