________________
Shri Man Aradhana Kendra
श्रीदे० चैत्य० श्री
धर्म० संघा चारविधौ
॥२४९॥
www.kobatirth.org
Acharya Shri Kailas
विराहणाए २ इति पदद्वयनिष्पन्ना द्वितीया संपत्, गमेत्याद्याक्षरद्वयलक्षणा गमणागमणे इत्येकपदैव तृतीया संपत्, पाणेतिद्विवर्णवर्ण्यादिपदा पाणकमणे १ बीयकमणेर हरियकमणे ३ ओसाउर्त्तिगपणगद गमट्टीमकडासंताणासंकमणे ४ इति पदचतुष्टयनिष्टंकिता चतुर्थी संपत्, जे मे इत्याद्यव्यंजनद्वयव्यंजिता जे मे जीना विराहिया इत्येकपदपरिमिता पंचमी संपत्, एगेंदीतित्र्यक्षरसूचिताद्यपदा एगिंदिया १ बेइंदिया २ तेइंदिया ३ चउरिंदिया ४ पंचेंदिया५ इति पदपंचकपरिनिष्ठिता षष्ठी संपत्, अभीतिवर्णद्वयवर्णिताद्यपदा अमिया १ वत्तिया२ लेसिया ३ संघाइया ४ संघट्टिया ५ परियाविया ६ किलामिया ७ उद्देविया ८ ठाणाओ ठाणं संकामिया ९ जीवियाओ ववरोविया १० तस्स मिच्छामिदुकर्ड ११ इत्येकादशपदपरिच्छिन्ना सप्तमी संवत्, तस्मत्ति आद्यपदोल्लिंगता तस्स उत्तरीकरणेणं १ पायच्छित्तकरणेणं २ विसोहीकरणेणं ३ विसल्लीकरणेणं ४ पावाणं कम्माणं निग्वायणडाए २ ठामि काउस्सग्गदमिति पदषट्कघटिताऽष्टमी संवत्, परतः कायोत्सर्गसूत्रत्वाद्, भाष्यांतरेऽन्त्यपदोल्लिंगनेनास्या एतदंतभणनाच उक्तं च- "जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्ठी । मिच्छामि दुकडं सत्तमी अट्ठमी ठामिकाउ सग्गं ॥ १ ॥ |” एवं चासां पदैः परिगणनमर्थसांगत्येन यथार्थतापरिज्ञानात् उच्यते
अन्भुवगमो ? निमित्तं २ ओहे ३ यरहेउ ४ संगहे २ पंच ।
जीव ६ विराहण ७ पडिक्कमण ८ भेयओ तिनि खुलाए । ३३ ॥
अस्या अर्थ उक्तानुसारेणोनेयः, वाचनांतराणि त्वर्थसांगत्याभावेन यादृच्छिकान्येवेति मत्वोपेक्षितानि ३३ ॥ अत्र चैवं बृहद्भाग्योक्तो विधि:- "संनिहिअं भावगुरुं आपुच्छित्ता खमासमणपुवं । इरियं पडिकमिज्जा ठवणाजिनसखियं इहरा || १ ||
For Private And Personal
ri Gyanmandir
स्कन्दक
निवृत्तं
॥२४२॥