SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥२४९॥ www.kobatirth.org Acharya Shri Kailas विराहणाए २ इति पदद्वयनिष्पन्ना द्वितीया संपत्, गमेत्याद्याक्षरद्वयलक्षणा गमणागमणे इत्येकपदैव तृतीया संपत्, पाणेतिद्विवर्णवर्ण्यादिपदा पाणकमणे १ बीयकमणेर हरियकमणे ३ ओसाउर्त्तिगपणगद गमट्टीमकडासंताणासंकमणे ४ इति पदचतुष्टयनिष्टंकिता चतुर्थी संपत्, जे मे इत्याद्यव्यंजनद्वयव्यंजिता जे मे जीना विराहिया इत्येकपदपरिमिता पंचमी संपत्, एगेंदीतित्र्यक्षरसूचिताद्यपदा एगिंदिया १ बेइंदिया २ तेइंदिया ३ चउरिंदिया ४ पंचेंदिया५ इति पदपंचकपरिनिष्ठिता षष्ठी संपत्, अभीतिवर्णद्वयवर्णिताद्यपदा अमिया १ वत्तिया२ लेसिया ३ संघाइया ४ संघट्टिया ५ परियाविया ६ किलामिया ७ उद्देविया ८ ठाणाओ ठाणं संकामिया ९ जीवियाओ ववरोविया १० तस्स मिच्छामिदुकर्ड ११ इत्येकादशपदपरिच्छिन्ना सप्तमी संवत्, तस्मत्ति आद्यपदोल्लिंगता तस्स उत्तरीकरणेणं १ पायच्छित्तकरणेणं २ विसोहीकरणेणं ३ विसल्लीकरणेणं ४ पावाणं कम्माणं निग्वायणडाए २ ठामि काउस्सग्गदमिति पदषट्कघटिताऽष्टमी संवत्, परतः कायोत्सर्गसूत्रत्वाद्, भाष्यांतरेऽन्त्यपदोल्लिंगनेनास्या एतदंतभणनाच उक्तं च- "जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्ठी । मिच्छामि दुकडं सत्तमी अट्ठमी ठामिकाउ सग्गं ॥ १ ॥ |” एवं चासां पदैः परिगणनमर्थसांगत्येन यथार्थतापरिज्ञानात् उच्यते अन्भुवगमो ? निमित्तं २ ओहे ३ यरहेउ ४ संगहे २ पंच । जीव ६ विराहण ७ पडिक्कमण ८ भेयओ तिनि खुलाए । ३३ ॥ अस्या अर्थ उक्तानुसारेणोनेयः, वाचनांतराणि त्वर्थसांगत्याभावेन यादृच्छिकान्येवेति मत्वोपेक्षितानि ३३ ॥ अत्र चैवं बृहद्भाग्योक्तो विधि:- "संनिहिअं भावगुरुं आपुच्छित्ता खमासमणपुवं । इरियं पडिकमिज्जा ठवणाजिनसखियं इहरा || १ || For Private And Personal ri Gyanmandir स्कन्दक निवृत्तं ॥२४२॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy