Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
viii
छन्दोदर्शनाविर्भावः अस्मिन् छन्दोदर्शने यत् ( सत्यं ) मया प्रत्यक्षीकृतं तदेव यथार्थमनूद्यते सर्वतः प्रकाशार्थं सर्वेषां प्रतिबोधार्थम् ||
अयं मे शिष्यवर्गेषु अन्यतमो देवरातः, सोऽयं बाल्ये वयसः षोडशवर्षभ्यः प्रागेव योगनिष्ठः सन् मया सहैव गोकर्णात् प्रस्थितः श्रीभगवतो रमणमहर्षेदर्शनार्थं अरुणाचलमुपागच्छत्, तत्र च श्रीमहर्ष: अखण्डसहजसमाधिनिष्ठायाः सन्दर्शनेन तादृशीमन्तनिष्ठां स्वयमपि अनुभवितुं अनवरतं परमे साधने तपसि निरतोऽभूत् ; तथाऽपि गुरुसेवातत्परतया मया सह पडवेटनामकं श्रीरेणुकाम्बाक्षेत्रं प्रति समागच्छत, तत्र १८३९ तमे शालिवाहनशके भाद्रपदमासे शारद्यां नवरात्र्यां मात्रा गुरुपत्न्या सौभाग्यवत्या श्रीविशालाक्ष्या मया च सहैव प्रथमत: श्रीरेणुकाम्बायाः सन्निधौ मन्त्रयोगपूर्वकं तपः समाचरत् । ततश्च पुनरुत्तरत्रापि तीव्र तपश्चरत: तस्यास्य दैवरातस्य मुखात् समाधिदशायां केचन शब्दाः प्रादुरभूवन् | ततः दिनद्वयानन्तरं तन्मार्गणे सा वैदिकी छन्दोमयी वागिति अभूत तत्र मम मनीषा, तत्र समाद्यौ देवरातस्य मुखाद् योगावेशेनोदीर्णं तद् वाग्विनिःसरणमनुलक्ष्य तदिदं “ छन्दोदर्शनं " मयैव सगृह्य यथाश्रुतमेव समुल्लिख्य प्रकाश्यं नीतम् | अथ च शिष्यवात्सल्यात् “बालादपि सुभाषितम् ” इति अभियुक्तानां वचनानुसारेण तत्र आर्षदर्शनगौरवानुदर्शनेन च तस्निन्नेव समये इदं वासिष्टमन्वयभाष्यमपि स्वयमहमेव व्यरचिषम् ।
अत्र केचन मन्त्रा: लेखनानवसरतया निर्गताः, केचन स्पष्टतया गृहीतुमशक्यतया वृथा गताः, केचित्तु अर्धर्चशः पादशश्च लिखितुं उपलब्धाः, तान् सर्वानपि परित्यज्य ये खलु स्पष्टतया पूर्णतया च लिखितुं उपलब्धाः तानेव सङ्गृह्य तदर्थप्रकाशनाय अनेन अन्वयभाष्येण योजितवानस्मि । तथैव मन्त्राणां सूक्तानां च केषांचित् तस्मिन् दर्शनावसरे पूर्वापरीभावोऽप्यासीत, तदपि संविमृश्य देवतादिपरत्वेन विभागशः तेषां सूक्तानां अनुवाकानां च योजनेन तदनुक्रमेणैव भाष्यमिदं विरचितम् ॥ ___अत्रायं विशेषः - सोऽयं कुमारः सम्प्रति पञ्चविंशतिवर्षवयस्को दैवरात: विशेषतः संस्कृतभाषायामव्युत्पन्नमतिरपि बाल्यादेव निरंतरं तपोयोगादिसाधननिरत: सन् अनन्यसाधारणं यदिदं वैदिकं “ छन्दोदर्शनम्" अपश्यत्, तस्मात् तदिदं दिव्यं आर्षदर्शनमेवेति प्रतिज्ञायते, तदिदं छन्दोदर्शनं प्रसिद्धाभिग्भि: समानमेवास्ति, छन्दतः स्वरत: शब्दतः अर्थत: तत्त्वदर्शनतश्चेति शास्त्रदृशा सर्वथा प्रतीयते, तदिदं सर्वमपि अस्य प्रत्यक्षदर्शनेन स्पष्टीभविष्यति ; तस्मात् तदिदं सदसद्विवेकशालिनो विद्वांसः समदृशो निष्कल्मषहृदया एव विमर्शितुं अभिमन्तुमर्हन्ति भवन्तः इति विज्ञापये ॥
एवं देवरातोऽयं तपस्वी योगी च सन् अध्यात्मतत्त्ववेत्ता वेदमन्त्रद्रष्टा च भवन् तेन योगेन तपसा विद्यया सदाचारेण सद्वृत्तेन विनयादिना च प्राचां महर्षीणां अलङ्कृतं " ब्रह्मर्षिपदम् ” अर्हतीति सौहार्दैन अभिमन्ये ||

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 524