Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
यथानुभूतमेव अन्तरुद्गारेण स्वात्मचैतन्यसत्त्वसंस्फुरणेन अकृत्रिमया परया वाचा स्वबुद्धिकृतिकल्पनामन्तरेण यदनूद्यते सा दिव्या वागपि वेदशब्देन व्यवह्रियते, कार्यऽपि कारणगुणोपचारादिनियमदर्शनात् |
अस्मिन्नर्थे ऋङ्मन्त्रवण एव प्रत्यक्षं प्रमाणम्
" हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः सं यजन्ते सखायः । अत्राह त्वं विजहुर्वेद्याभि रोहब्रह्माणो विचरन्त्यु त्वे" ॥
(ऋ. मं. १०-७१-८) इति | अत्रेदं यास्कनिरुक्तं
“ यद् वै किञ्च अनूचानोऽभ्यूहति आर्षं तद् भवति" इति । एतेन ऋषीणां तपसा अभ्युदितं अतीन्द्रियं दर्शनरूपं ज्ञानमेव वेदः, तस्य छन्दसा शब्दरूपेण अनुश्रवणात् श्रुतिरिति च सम्पद्यते; तथा च वेदप्रमाणचर्चायां तत्सूत्रम्, “ दर्शनं यत् समष्टे: करणेन स्वकीयेनेव वा अन्तर्हृदये परत्र परहृदये वा गुप्तमर्थमृषिः पश्यति" इति ॥
अथ “अनन्ता वै वेदाः" इति श्रुतेः अनन्तत्वेन प्रसिद्धः स तादृशो वेदः ऋषिदर्शनात् प्रागेव परमे व्योमनि परे ब्रह्मणि अक्षरात्मनि सत्यरूपे अखण्डशब्दब्रह्मतन्मात्ररूपेण स्वयं नित्यं प्रतिष्ठितः सन् चिन्मात्र एव आस, येन स्वयमीश्वरोऽपि इदं विश्वं निर्मिमाय इति श्रूयते | तथा च कुत्सस्य आर्ष ऋङ्मन्त्रदर्शनम्
" स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा | आपश्च मित्रं धिषणा च साधन देवा अग्निं धारयन् द्रविणोदाम्" ||
(ऋ. मं.१-९६-१) " स पूर्वया निविदा कव्यताऽऽयोरिमाः प्रजा अजनयन्मनूनाम् ” (२) इति च ॥
" अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यत: सर्वाः प्रवृत्तयः" || इति च स्मृतिः ॥
तस्मात् स्वयमेव परमाकाशे विश्वरूप-परब्रह्मवाचकात्मना विद्यमान एव वेदः ऋषिभिः तपसा अन्तर्दशा च दृष्टः श्रुतश्च सन् वेदशब्दार्हो बभूव | तस्य वेदस्य प्रसिद्ध अपौरुषेयत्वं पुरुषमतिकल्पितत्वाभावात् ; ईश्वरकृतित्वं तु तत्प्रेरितत्वात्। अत्र सर्वस्यैव जगत: ईश्वरप्रेरितत्वाविशिष्टत्वेऽपि ऋषीणां वेददर्शने तु अगत्या सम्भावनीयः अनन्यसाधारणः अस्ति कश्चिद् विशेषः इति उन्नीयते |

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 524