________________
%
SCS RSSSSSROOSROSSES
वा विमुहेति वा अद्देति वा वियद्देति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा अगमिइ वा अणंतेति वा जे यावन्ने तहप्पगारा सबे ते आगासत्थिकायस्स अभिवयणा। जीवत्थिकायस्सणं भंते ! केवतिया अभिवयणा प०१,गोयमा!अणेगा अभिवयणापं०२०-जीवेति वा जीवत्थिकायेति वा भूएति वा सत्तेति वा विन्नूति वा चेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंडुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सच्चे ते जाव अभिवयणा। पोग्गलत्थिकायस्स णं भंते ! पुच्छा, गोयमा ! अणेगा अभिवयणा पतं०-पोग्गलेति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेजपएसिएति वा अणंतपएसिएति वा जे याव० सबे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते ! २त्ति ॥ (सूत्रं ६६४)॥२०-२॥
'अभिवयणेति 'अभी'त्यभिधायकानि वचनानि-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, "धम्मेइ वत्ति जीव| पुद्गलानां गतिपर्याये धारणाद्धर्मः 'इति' उपप्रदर्शने 'वा' विकल्पे 'धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धम्मास्तिकायः, 'पाणाइवायवेरमणेह वा इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्तन्त इति, 'जे यावन्ने'त्यादि, ये चान्येऽपि तथाप्रकाराः-चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभि
EOSSACRORGANESS
dain Education International
For Personal & Private Use Only
www.jainelibrary.org