Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 635
________________ ॥ ४० -सते सोलसमं संमत्तं ॥ १६ ॥ एवं छहिवि लेस्साहिं छ सया कायचा जहा कण्हलेस्ससयं नवरं | संचिट्ठणा ठिती य जहेव ओहियसए तहेव भाणियवा, नवरं सुक्कलेस्साए उक्कोसेणं एक्कतीसं सागरोवमाइं अंतोमुहुत्तमम्भहियाई, ठिती एवं चेव नवरं अंतोमुहुत्तं नत्थि जहन्नगं तदेव सवत्थ सम्मत्तनाणाणि नत्थि | विरई विरयाविरई अणुत्तरविमाणोववत्ति एयाणि नत्थि, सङ्घपाणा० णो तिणट्ठे समट्ठे । सेवं भंते! सेवं भंतेत्ति ॥ एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते! सेवं भंतेत्ति ॥ एवं एयाणि एकवीसं सन्निमहाजुम्मसयाणि । सवाणिवि एक्कासीतिमहाजुम्मसया सम्मत्ता ॥ ( सूत्रं ८६५ ) । चत्तालीसतिमं सयं सम्मत्तं ॥ ४० ॥ 'उक्कोसे तेत्तीस सागरोवमाई अंतोमुहुत्तमम्भहियाई' ति, इदं कृष्णलेश्यावस्थानं सप्तमपृथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्त्तिनं च कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते – 'उक्कोसेणं दस सागरोवमाई पलिओ मस्स असंखेज्जइभागमन्भहियाई' ति, पञ्चमपृथिव्या उपरितनप्रस्तटे दश सागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः संभवन्ति, नीललेश्या च तत्र स्यादत उक्तम् — 'उक्कोसेण' मित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्त्त तत्वल्योपमासङ्ख्येयभागे प्रविष्टमिति न भेदेनोक्तं, एवमन्यत्रापि 'तिसु उद्देसएसु'त्ति प्रथमतृतीयपञ्चमेष्विति । कापोतले - श्याशते - 'उक्कोसेणं तिनि सागरोवमाई पलिओ मस्स असंखेज्जइभागमन्भहियाई' ति यदुक्तं तत्तृतीयपृ| थिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते - 'दो सागरोवमाई' इत्यादि यदुक्तं तदीशान देवपरमायुरा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654