Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
४१ शतके सू०८६७ समाप्तिः सू. ८६०
॥९७८॥
उद्देसगा कायवा। सेवं भंते!२त्ति ॥४१॥१६८ ॥ सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं एत्थवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सवेवि छन्नउयं उद्देसगसयं भवन्ति रासीजुम्मसयं ॥ ४१।१९६ ॥ जाय मुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, णो इणढे समढे, सेवं भंते! २त्ति।(सूत्रं ८६७) भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! सच्चे णं एसमढे जे णं तुझे वदहत्तिकद्द, अपूतिवयणा खलु अरिहंता भंगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सूत्रं ८६८) रासीजुम्मसयं सम्मत्तं ॥४१ सतं ॥ सवाए भगवईए अढतीसं सतं सयाणं १३८ उद्देसगाणं १९२५॥ ॥ इति श्रीमती भगवती समासा॥
'रासीजुम्म'त्ति युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न | तु द्वितयरूपाणीति राशियुग्मानि, 'रासीजुम्मकडजुम्मनेरइय'त्ति राशियुग्माना भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते । 'अणुसमय'मित्यादि, पदत्रयमेकार्थम् । 'आयजसेणं'ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन, 'आयजसं उवजीवंति'त्ति 'आत्मयशः' आत्मसंय
॥९७८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654