Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पश्चामे इत्यर्थः ‘अझै प्रवचन-
अन्त्यमंगलादि सू. ८६२
गतानसाबविशाल मोसा
व्याख्या
विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि 'अत्र' प्रत्यक्षे पञ्चमे इत्यर्थः 'अङ्गे' प्रवचनप्रज्ञप्तिः ४ परमपुरुषावयव इति गाथार्थः ॥१॥ अभयदेवी- अथान्त्यमङ्गलार्थ संघं समुद्ररूपकेण स्तुवन्नाहया वृत्तिः । तवनियमविणयवेलो जयति सदा नाणविमलविपुलजलो। हेतुसतविपुलवेगो संघसमुद्दो गुणविसालो ॥२॥
'तवे'त्यादि गाथा, तपोनियमविनया एव वेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति जेतव्यजयेन ॥९७९॥
विजयते 'सदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताघ) त्वसाधात्स तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोलिङ्गशतानि तान्येव विपुलो-महान् वेग:-कल्लोलाव दिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधर्म्यात् , अथवा साधर्म्य साक्षादेवाह-गुणैः-गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थः॥२॥ | णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमोदुवालसंगस्स गणिपिडगस्स ॥ [कुसुम] कुम्मसुसंठियचलणा, अमलियकोरंटबेंटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ ॥१॥ | पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिजन्ति णवरं चउत्थे सए पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा उद्दिसिज्जंति, नवरं नवमाओ सताओ आरद्धं जावइयं जावइयं एति तावतियं २ एगदिवसेणं उद्दिसिजति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिव
SEHARREICARA
VI॥९७२॥
For Personal & Private Use Only
Jain Education International
www.janelibrary.org

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654