Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
सेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिजति जदि ठियो एगेण चेव आयंबिलेणं अणुन्नजिहीति अह ण ठितो आयंबिलेणं छट्टेणं अणुण्णवति, एक्कवीसबावीस तेवीसतिमाई सताई एक्केक्कदिवसेणं उद्दिसिज्जन्ति, चउवीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा, पंचवीसतिमं दोहिं दिवसेहिं छ छ उद्देगा, बंधिसयाइ अहसयाई एगेणं दिवसेणं सेढिसयाई बारस एगेणं एगिंदियमहाजुम्मसयाई बारस एगेणं एवं बंदियाणं बारस तेइंदियाणं बारस चंडरिंदियाणं बारस एगेण असन्निपंचिंदियाणं वारस | सन्निपंचिंदियमहाजुम्मसयाई एक्कवीसं एगदिवसेणं उद्दिसिज्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति ॥ वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झपि देउ मेहं बुहविवहणमंसिया णिचं ॥ १ ॥ सुयदेवयाऍ पणमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पवयणदेवी संतिकारी तं नम॑सामि ॥ १ ॥ ॥ इति श्रीभगवती सूत्रं सम्पूर्णम् ॥
सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोट्टा । विज्जा य अंतहुंडी देउ अविग्धं लिहंतस्स ॥ १ ॥ (सू० ८६९) इति श्रीविवाहपन्नत्ती पंचमं अंगं सम्मत्तं ॥ श्रेयोऽस्तु लेखकपाठकयोः ॥ ग्रं० १५७५१ ॥ श्रीरस्तु ॥ 'मो गोयमाईणं गणहराण' मित्यादयः पुस्तक लेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः ॥ इति श्रीम दभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता ॥
Jain Education International
1041
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654