Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 636
________________ ४१ शतके सू८६७ व्याख्या ४ श्रित्येत्यवसेयं, पद्मलेश्याशते-'उक्कोसेणं दस सागरोवमाई' इत्यादि तु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यं, प्रज्ञप्तिः दतत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्त च प्राक्तनभवावसानवत्तींति, शुक्ललेश्याशते-'संचिठ्ठणा ठिई य जहा कण्हअभयदेवी- लेस्ससए'ति त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्तानि शुक्ललेश्याऽवस्थानमित्यर्थः, एतच्च पूर्वभवान्त्यान्तर्मुहर्तमनुत्तया वृत्तिः२ रायुश्चाश्रित्येत्यवसेयं, स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'नवरं सुक्कलेस्साए उकोसेणं एकतीसं सागरोवमाई अंतो॥९७५॥ मुहत्तमब्भहियाईति यदुक्तं तदुपरितनग्रेवेयकमाश्रित्येति मन्तव्यं, तत्र हि देवानामेतावदेवायुः शुक्ललेइया च भवति, | अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तमुहूर्तं च पूर्वभवावसानसम्बन्धीति ॥ एकचत्वारिंशे शते___ कह णं भंते! रासीजुम्मा पन्नत्ता?, गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा-कडजुम्मे जाव कलिदायोगे से केणटेणं भंते! एवं वुच्चइ चत्तारि रासीजुम्मा पन्नत्ता, तंजहा-जाव कलियोगे?, गोयमा! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जेणं रासी चउकएणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्मकलियोगे, से तेणटेणं जाव कलियोगे । रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजन्ति?, उववाओ जहा वकंतीए, ते णं भंते! जीवा एगसमएणं केवड्या उववजन्ति ?, गोयमा! चत्तारि वा अढ वा वारस वा सोलस वा संखेजा वा असंखेजा वा उवव०, ते णं भंते ! जीवा किं संतरं उववजन्ति निरंतरं उववजन्ति?, गोयमा! संतरंपि उववजन्ति निरंतरंपि उवनजंति, सं| तरं उववजमाणा जहन्नेणं एक समयं उक्कोसेणं असंखेजा समया अंतरं कट्ट उववजन्ति, निरंतरं उववज SANSAR ॥९७५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654