Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 539
________________ | स्यानन्तवृत्तिताऽनुचिन्तनं 'विष्परिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनम् 'असुभाणुप्पे| ह'त्ति संसाराशुभत्वानुचिन्तनम् 'अवायाणुप्पेह' त्ति अपायानां प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा- अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीति| कृत्वेति ॥ व्युत्सर्गसूत्रे - 'संसारविसग्गो' ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविसग्गो' त्ति | ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥ पञ्चविंशतितमशते सप्तमः ॥ २५॥७ ॥ सप्तमोदेशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्ट| मेऽभिधीयते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् — रायगिहे जाव एवं वयासी- नेरइया णं भंते ! कहं उववज्जंति ?, से जहानामए - पवए पवमाणे अज्झव साणनिवत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपज्जित्ताणं विहरह एवामेव | एएवि जीवा पवओविव पवमाणा अज्झवसाणनिवत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता | पुरिमं भवं उवसंपज्जित्ताणं विहरन्ति । तेसि णं भंते ! जीवाणं कहूं सीहा गती कहं सीहे गतिविसए प० १, गोयमा ! से जहानामए - केइ पुरिसे तरुणे बलवं एवं जहा चोदसमसए पढमुद्देसए जाव तिसमएण वा विग्गहेणं उववज्जंति, तेसि णं जीवाणं तहा सीहा गई तहा सीहे गतिविसए प० । ते णं भंते! जीवा कहं परभवियाउयं पकरेंति ?, गोयमा ! अज्झवसाणजोगनिवत्तिएणं करणोवाएणं एवं खलु ते जीवा परभवि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654