Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 612
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९६३ ॥ भवसिद्धिय अपजत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरमंतेत्ति, सङ्घत्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयो । कहिन्नं भंते! परंप| रोववन्नकण्हलेस्सभवसिद्धियपज्जत्तबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुलट्ठियत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सतं, छटुं सतं सम्मत्तं ॥ नीललेस्सभवसिद्धियएगिंदिएस सयं सत्तमं सम्मत्तं । एवं काउंलेसभवसिद्धियएगिंदियेहिवि सयं अट्टमं सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिवि चत्तारि सयाणि भाणियवाणि, नवरं चरमअचरमवजा नव उद्देसगा भाणियवा, सेसं तं चेव, एवं एयाई बारस एगिंदिय सेदीसयाई । सेवं भंते ! २ त्ति जाव विहरइ || (सूत्रं ८५४) एगिंदियसेढीसयाई सम्मत्ताई ॥ एगिंदिय सेढिसयं चउतीसइमं सम्मत्तं ॥ ३४ ॥ 'दुयाभेदो' त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराचेति द्विपदो भेदः, 'उववाएणं सङ्घलोए समुग्धा एणं सङ्घलो एत्ति, कथम्', 'उपपातेन' उपपाताभिमुख्येनापान्त| रालगतिवृत्त्येत्यर्थः समुद्घातेन - मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्त्तन्ते, इह चैवंभूतया अत्र च प्रथमवक्रं यदैवैके संहरन्ति तदैव तद्वऋदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रप्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले स्थापनया भावना कायसंहरणेऽपि अवक्रोत्पत्तावपि Jain Education International For Personal & Private Use Only ३४ शतके एकेन्द्रियशतानि १२ उद्दे०११सू |८५२-८५४ ॥ ९६३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654