Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
३५ शतके
कृष्णलेश्यकेन्द्रियादि सू ८५९
व्याख्या- शाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः ॥ ८॥ नवमे तु-पढमअचरमसमप्रज्ञप्तिः यकडजुम्मरएगिंदिय'त्ति, प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमअभयदेवी
त्वनिषेधस्य तेषु विद्यमानत्वात् , अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात् ततः या वृत्तिः२४
कर्मधारयः, शेषं तु तथैव ॥९॥ दशमे तु–'चरमरसमयकडजुम्मरएगिंदिय'त्ति, चरमाश्च ते विवक्षितसङ्ख्या॥९६९॥
नुभूतेश्चरमसमयवर्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् ॥१०॥ एकादशे तु'चरमसमयकडजुम्मरएगिदिय'त्ति, चरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः, उद्देशकानां स्वरूपनिर्धारणायाह-'पढमो तइओ पंचमो य सरिसगमय'त्ति, कथम्?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति न तान्येतेष्विति, 'सेसा अट्ट सरिसगमग'त्ति, द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः-पूर्वोक्तभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेषं त्वाह-'नवरं चउत्थे' इत्यादि ॥ कृष्णलेश्याशते___ कण्हलेस्सकडजुम्मेरएगिदिया णं भंते ! कओ उववजंति?, गोयमा! उववाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणतं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ते णं भंते ! कण्हलेस्सकडजुम्मरएगिदियेत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं, एवं ठितीएवि, सेसं तहेव जाव अणंतखुत्तो, एवं सोलसवि जुम्मा भाणियवा । सेवं भंते ! २ त्ति ॥२॥१॥ पढमसमय
॥९६९॥
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654