Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
३५ शतके उद्दे.२.१२ कृष्णलेश्यकेन्द्रियादि सू ८५९
व्याख्या
है याणि सयाणि, चउसुवि सएसु सबपाणा जाव उववन्न युवा?, नो इगढे समढे । सेवं भंते! सेवं भंते ! त्ति॥ प्रज्ञप्तिः अट्टम एगिदियमहाजुम्मसयं सम्मत्तं॥॥जहा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहिवि अभयदेवी- |चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सवे पाणा तहेव नो इणढे समढे, एवं एयाई बारस एगिंया वृत्तिःश दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! त्ति ॥ पंचतीसइमं सयं सम्मत्तं ॥३५॥ (सूत्रं ८५९)॥ ॥९७०॥
___ 'जहन्नेणं एकं समयंत्ति .जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । "एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालबदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं | वृत्तितः समाप्तम् ॥ ३५॥
व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने त्रो बत पश्यताद्वा, दृश्यान्यकष्टं | कथमुद्यतोऽपि ॥१॥
पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदPi|मादिसूत्रम्
___ कडजुम्मरबेंदिया णं भंते! कओ उववज्जंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा | |वा उवव० असंखेज्जा वा उवव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं बारस जोयणाई, एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा
SSOCTOBEAUCROGRAM
॥ ९७०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654