Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्त या भवन्तीत्यत एवोकम्-'एसो जहा पढमुद्देसो'इत्यादीति ॥ चतर्थे त'चरमसमयकडजुम्मरएगिदिय'त्ति, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा 'एवं जहा पढमसम| यउद्देसओ'त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोदेशकोऽपि वाच्यः, तत्र हि औधिकोहे||शकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात् , प्रथमसमय चरमसमयानां यः पुनरिह विशे|पस्तं दर्शयितुमाह-'नवरं देवा न उववजंती'त्यादि, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः 8| सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति ॥ ३५।४ ॥ पंचमे तु-'अचरमसमयकडजुम्मरएगिदिय'त्ति ||
न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥५॥ षष्ठे तु–'पढमपढमसमयकडजुम्मरएगिदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मकेन्द्रियाः ॥६॥ सप्तमे तु-पढमअपढमसमयकडजुम्मरएगिदिय'त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोलादप्रथमसनयवर्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम् , एवमुत्तरत्रापीति ॥ अष्टमे तु–'पढमचरमसमयकडजुम्मरएगिंदिय'त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनः परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654