Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 617
________________ जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति २, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदं अपह्रियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृती| यादारभ्योदाहरणानि - कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजः कृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति, ज्योजत्र्योजराशौ तु पञ्चदशादयः ज्योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥ कडजुम्मकडजुम्मएगिंदियाणं भंते! कओ उववज्जंति किं नेरहिएहिंतो जहा उप्पलुद्देसए तहा उववाओ । ते णं भंते! जीवा एगसमएणं केवइया उववजंति ?, गोयमा ! सोलस वा संखेज्जा वा असंखेज्जा वा अणता वा उववज्जंति, ते णं भंते! जीवा समए समए पुच्छा, गोयमा ! ते णं अनंता समए समए अवही रमाणा २ अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंति णो चेव णं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?, गोयमा ! बंधगा नो अबंधगा एवं सधेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा ! वेदगा नो अवेद्गा, एवं सधेसिं, ते णं भंते! जीवा किं सातावेद्गा असातावेदगा ? पुच्छा, गोयमा ! Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654