________________
या वृत्तिः२
व्याख्या-1 अणंता वा दावरजुम्मकलियोगेसु नव वा संखेजा वा असंखेजा वा अनंता वा उवव. कलियोगकडजुम्मे ३५ शतके प्रज्ञप्तिः |चत्तारि वा संखेजा वा असंखेजा वा अणंता वा उवव० कलियोगतयोगेसु सत्त वा संखेजा वा असंखेजा अभयदेवी-|| वा अणंता वा उवव० कलियोगदावरजुम्मसु छ वा संखे० असंखेजा वा अणंता वा उवव. कलियोगकलि- एकेन्द्रियाः
योगएगिदिया णं भंते! कओ उवव०?, उववाओ तहेव परिमाणं पंच वा संखेजा वा असंखेजा वा अणंता || सू. ८५६ ॥९६०॥ वा उववजंति सेसं तहेव जाव अणंतखुत्तो । सेवं भंते! सेवं भंते! त्ति ॥ (सूत्रं ८५६) ॥ ३५॥ पण
तीसइमे पढमो उद्देसो ॥ | 'कडजुम्मकडजुम्मएगिंदिय'त्ति, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृत| युग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसए'त्ति उत्पलोद्देशकः-एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्य, 'संवेहो न भन्नईत्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोद्वत्तेरसम्भवात्संवेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौ त्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ | पञ्चत्रिंशशते प्रथमः ॥ ३५॥१॥
अथ द्वितीयस्तत्र च
GASKRRC
dain Education International
For Personal & Private Use Only
www.jainelibrary.org