________________
प्रज्ञप्तिः
३५ शतके महायुग्मा सू०८५५
व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि
| शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभङ्गद्धयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विषअभयदेवी
मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नवरं 'सेढिसयं ति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीया वृत्तिः२
शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ ३४ ॥ ॥९६४॥
यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा ।
तेषां ज्ञप्तिविनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥१॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्__ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं०-कडजुम्मकडजुम्मे १कडजुम्मतेओगे
२ कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे ४ तेओगकडजुम्मे ५ तेओगतेओगे ६ तेओगदावरजुम्मे ७ तेओ४ गकलिओए ८दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे
१२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदावरजुम्मे १५ कलियोगकलिओगे १६, से केण?णं भंते! एवं वुच्चइ सोलस महाजुम्मा प० तं०-कडजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जेणं
TOHor
tortortorok
कक
॥९६४ ॥
in Education International
For Personal & Private Use Only
www.janelibrary.org