Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या- तिरिक्खजोणिएसु य मणुएसु य होज'त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोद्वृत्ताः तत्स्थानेषु च २८ शतके प्रज्ञप्तिः
तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्ते-तिर्यग्मनुष्येष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त उद्देशः१ अभयदेवी| इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां
पापस्यार्जया वृत्तिः२४ |तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति
नाचारौ .
सू ८१९ ॥९३९॥ त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । 'एवं सवत्थ'त्ति सलेइयादिपदेषु 'नव दंडगा भवंति'त्ति पापकर्मादिभेदेन | | अनन्तरो| पूर्वोक्तेनेति ॥ ॥ अष्टाविंशतिशते प्रथमः ॥ २८॥१॥
xiत्पन्नादीनां अणंतरोववन्नगाणं भंते! नेरइया पावं कम्म कहिं समजिणिसु कहिं समायरिंसु?, गोयमा! सवेवि |च तो सू |ताव तिरिक्खजोणिएसु होजा, एवं एत्थवि अट्ट भंगा, एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अस्थि लेसादीयं अणागारोवओगपज्जवसाणं तं सत्वं एयाए भयणाए भाणियत्वं जाव वेमाणियाणं, नवरं अणंतरेसु जे परिहरियचा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिजेणविदंडओ एवं जाव अंतराइएणं निरवसेसं |एसोवि नवदंडगसंगहिओ उद्देसओ भाणियो। सेवं भंते!२त्ति ॥ (सूत्रं ८२०)॥ २८॥२॥ एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसु भंगेसु नेयवा नवरं जाणियचं जं जस्स अस्थि तं तस्स भाणियचं जाव अचरिमुद्देसो। सवेवि एए एक्कारस उद्देसगा। सेवं भंते !२ इति जाव विहरइ ॥(सूत्रं ८२१)॥
॥९३९॥ कम्मसमजणणसयं सम्मत्तं ॥२८॥
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654