Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 608
________________ ३४ शतके उद्दे.१अधः | पृथ्व्यादीनामूर्ध्वादावुत्पाद सू. ८५१ स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदे'त्ति स्थानपदं च प्रज्ञापनाया व्याख्याप्रज्ञप्तिः द्वितीयं पदं, तच्चैवं-तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एव प्रकृतअभयदेवी- स्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्तत्ति अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अणाणत्त'त्ति या वृत्तिः अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'सबलोयपरियावन्न'त्ति उपपातसमु द्घातस्वस्थानः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं ॥९६१॥ तु यत्र ते आसते । समुद्घातसूत्रे 'वेउब्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण है| प्रतिपादयन्नाह-एगिदिया ण'मित्यादि, 'तुल्लहिइय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवि|सेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्ख्येयभागादिनाऽधिकं-पूर्वकालबद्धकर्मापेक्षयाधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बध्नन्ति १ तथा तुल्यस्थितयः 'वेमायविसेसाहियंति वि मात्रः-अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्ख्येयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकाल* बद्धकर्मापेक्षया यत्तत्तथा २ तथा 'वेमायद्विइय'त्ति विमात्रा-विषममात्रा स्थितिः-आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुल्लविसेसाहियत्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे ते'इत्यादि, 'समाउया समोववनग'त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च पर ॐCRACCASARALA ॥९६१॥ Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654