Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 607
________________ ACES USARASWASANA लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उववजइ गईए सो नियमा पंचसमयाए ॥२॥ उजुयायतेगवंका दुहओवंका गई विणिहिट्ठा । जुज्जइ य तिचउवंकावि नाम चउपंचसमयाए॥३॥उववायाभावाओन पंचसमयाहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥४॥”[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा ।युज्यते | च जीवस्येयं पञ्चसमया लोके गतिः॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पञ्चसमयया || गत्या ॥२॥ऋज्वायतैकवका द्विधावक्रा च गतिर्विनिर्दिष्टा।युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पञ्चसमयतया ॥३॥ उपपाता-1 भावान्न पञ्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥४॥] 'अपज्जत्ताबायरतेउक्काइए ण'मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेज'त्ति, एतस्येयं भावना-समयक्षेत्रादेकेन समयेनोवं गतौ द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह–अपजत्तासुहुमपुढविकाइए णं भंते! लोगस्से'त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य ब्यादिसामयिक्येव गतिरनुश्रेणेरभावात् , एवमन्यत्रापि विश्रेणिगमन इति ॥ एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं ण'मित्यादि, 'सट्टाणेणं'ति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654