Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
स्परतस्तुल्यविशेषाधिकं न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्वन्तीति २, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्वन्तीति ३, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्रविशेषाधिकं कर्म कुर्वन्तीति ॥ चतुस्त्रिंशच्छते प्रथमः ॥३४॥
अथ द्वितीयः, तत्र च- . ___ कइविहा णं भंते! अणंतरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा अणंतरोववन्नगा एगिंदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएसु जाव बायरवणस्सइकाइया य, कहिन्नं भंते! अणंतरोववन्नगाणं वायरपुढविकाइयाणं ठाणा पन्नत्ता?, गोयमा! सहाणेणं अट्ठसु पुढवीसु, तं०-रयणप्पभाए जहा ठाणपदे जाव दीवेसु समुद्देसु एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा प०, उववा| एणं सवलोए समुग्घाएणं सवलोए सहाणेणं लोगस्स असंखेजहभागे, अणंतरोववन्नगसुहमपुढविकाइया एगविहा अविसेसमणाणत्ता सवलोए परियावन्ना पन्नत्ता समणाउसो, एवं एएणं कमेणं सच्चे एगिदिया भाणि| यथा, सहाणाई सोसिं जहा ठाणपदे तेसिं पजत्तगाणं बायराणं उववायसमुग्घायसहाणाणि जहा तेसिं चेव अपजत्तगाणं, बायराणं सुहमाणं सवेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियबा जाव वणस्सइकाइयत्ति । अणंतरोववन्नगासुहुमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प०?, गोयमा! अट्ट कम्मप्प
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654