Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 567
________________ HAMARCHASEARCARALA इया समाउया'इत्यादि चतुर्भङ्गी, तत्र 'समाउय'त्ति समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'समोववन्नग'त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव |च निष्ठापितवन्तः, नन्यायुःकमैवाश्रित्यैवमुपपन्नं भवति न तु पापं कर्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उक्तञ्च-"उदयक्खयक्खओवसमें"त्यादि, अत एवाह-'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पट्टविंसु समायं निढविंसुत्ति प्रथमः, तथा 'तत्थ णं जे ते समाउया विसमोववन्नग'त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पठविंसुत्ति आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य 'विसमायं निहविसत्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया | निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया समोववन्नग'त्ति विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः |'ते णं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः, चतुर्थः सुज्ञात एवेति, इह चैतान भङ्गकान् प्राक्तन| शतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्-"पट्ठवणसए किहणु हु समाउउववन्नएसु चउभंगो। किह व समजणणसए गमणिज्जा अत्थ ओ भंगा? ॥१॥ पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा। यथा पृच्छाभङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह | समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । “कम्मसमजणणसए बाहुल्लाओ समाउन्जा ॥२॥" [[प्रस्थापनशते समायुरुत्पन्नेषु चतुर्भङ्गी कथं नु कथं वा समर्जनशते भङ्गा अर्थतो गम्याः १ ॥१॥ प्रस्थापनशते Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654