________________
45
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः२ ॥८६॥
अष्टगतयश्चैवं-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदावेधा सिद्धिगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः-"नारी १
२५ शतके नर २ नेरइया ३ तिरित्थि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया याथोव असंखगुणा चउ संखगुणाणंतगुण दोन्नि ॥१॥"
उद्देशः ३ [नार्यो नरा नैरयिकास्तियस्त्रियः सुरा देव्यः सिद्धास्तिर्यश्चश्च स्तोका असङ्ख्यगुणाश्चत्वारः सञ्जयगुणा अनन्तगुणौ द्वौ ॥१॥]ीद
आकाश
श्रेणिगति. 'सइंदियाणं एगेंदियाण'मित्यादौ यावत्करणादूद्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयपि जहा बहुवत्तवयाए तहे- श्रेणिगणिवत्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यत- पिटकाल्पस्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं भाणिय'ति तच्चैवमर्थतः-"पण १ चउ २ ति ३ दुय ४ अप्रिंदिय ५
बहुत्वानि | एगिदि ६ सइंदिया ७ कमा हुंति । थोवा १ तिन्नि य अहिया ४ दोणतगुणा ६ विसेसहिया ७ ॥ [ पञ्चचतुस्त्रिद्वी-|| सू ७२९न्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रियाःक्रमाद् भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तंगुणौ विशेषाधिकाश्च ॥१॥] 'सका
७३३ इयअप्पाबहुगं तहेव ओहियं भाणिय'ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यं, तच्चैवमर्थतः-"तस १ तेउ २ पुढवि ३ जल ४ वाउकाय ५ अकाय ६ वणस्तइ ७ सकाया ८। थोव १ असंखगुणा २ हिय तिन्नि उ ५ दोणंतगुण ७ अहिया ८॥" [त्रसास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका असङ्ख्यातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च ॥१॥] अल्पबहुत्वाधिकारादेवेदमाह'एएसि ॥'मित्यादि, 'जीवाणं पोग्गलाणं' इह यावत्करणादिदं दृश्य-समयाणं दवाणं पएसाणं'ति 'जहा बहु- ८६९॥ वित्तबयाए'त्ति, तदेवमर्थतः-"जीवा १ पोग्गल २ समया ३ दव ४ पएसा य ५ पजवा ६ चेव । थोवा १ गंता २ णता
RAMCOMSANGALORENABAL
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org