________________
|मानत्वात्तेषां, 'छेदोवट्ठावणियसंजया संखेजगुण'त्ति कोटीशतपृथक्त्वमानतया तेषामुक्तत्वात् , 'सामाइयसंजया
संखेजगुण'त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वात्तेषामिति ॥ अनन्तरं संयता उक्तास्तेषां च | केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्ब-IPI
न्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह। पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तत्तो सामायारी पायच्छित्ते तवे चेव ॥१॥ कहविहा
ण भंते ! पडिसेवणा पन्नत्ता ?, गोयमा ! दसविहा पडिसेवणा पं०, तं०-इप्प १ प्पमाद २ ऽणाभोगे ३. | आउरे ४ आवती ५ ति य । संकिन्ने ६ सहसक्कारे, ७ भय ८ प्पओसा ९ य वीमंसा १०॥१॥ दस आलोय-1 णादोसा पन्नत्ता, तंजहा-आकंपइत्ता १ अणुमाणइत्ता २ जं दिहं ३ बायरं च ४ सुहम वा ५। छन्नं ६ सहाउलयं ७ बहुजण ८ अवत्त ९ तस्सेवी १०॥२॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा-जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ णाणसंपन्ने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमायी ९ अपच्छाणुतावी १०। अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं १ आहारवं २ ववहारवं ३ उच्चीलए ४ पकुचए ५ अपरिस्सावी ६ निजवए ७ अवायदंसी ८॥ (सूत्रं ७९९) 'दसविहे'त्यादि, 'दप्पप्पमायणाभोगे'त्ति, इह सप्तमी प्रत्येक दृश्या, तेन दर्षे सति प्रतिसेया भवति, दर्पश्च
in Education international
For Personal & Private Use Only
www.janelibrary.org