Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग लघुवृत्तो
Modeunha
RIHARAHINODHARAM.
करणात् स्याचरमः स्यादचरमः, इति दृश्य, तत्राभिनिवोधिकादि ज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमः, अन्यस्त्वचरमः,'जस्स जं अत्थि'त्ति यस्य जीवनारकादेमुदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्य, तच्च प्रतीतमेव, केवलि त्ति केवलज्ञानी चरमो वाच्यः, अण्णाणी'ति अज्ञानी सभेदः स्याचरमः स्यादचरमः, योऽज्ञानं पुनर्न लप्स्यते स चरमः, यस्त्वभव्यो ज्ञानं न लप्स्यते असावचरमः, एवं यत्र यत्राहारकातिदेशः तत्र स्याचरमः स्यादचरम इति वाच्यं, शेषमप्यनयैव दिशाऽभ्युह्यं। अथ चरमाचरमलक्षणगाथामाह-'जो जं पाविहि'त्ति(*८०)यो जीवनारकादिर्यत् जीवत्वनारकादिकमप्रतिपतितं वा प्राप्स्यति-लप्स्यते || पुनः पुनर्भावं स तेन भावेन-तद्भावापेक्षयाऽचरमः स्यात् , तथाऽत्यन्तवियोगः-सर्वथा विरहो यस्य जीवादेर्येन भावेन स तेनेति | शेषः चरमः स्यादिति ।। १८ शते प्रथमः॥ __'निगमपढमासणिपत्ति (सू. ६१८) नैगमा-वाणिज्यकास्तेषु प्रथमासनिको-वृद्धः, 'कजेसुति गृहकरणस्वजनसन्मानादिकृत्येषु 'कारणेसु'त्ति कृषिवाणिज्यादिहेतुषु 'कोडंबेसु'त्ति कौटुम्बिकेषु-सम्बन्धिजनेषु यथा राजप्रश्नीये, तचैवम्-मंतेसु गुज्झेसु रहस्सेसु ववहारेसु निच्छएसु आपुच्छणिज्जे' इत्यादि, मन्त्रेषु-आलोचेषु गुह्येषु-लज्जनीयव्यवहारगोपनेषु रह-| स्वेषु-एकान्तयोग्येषु आप्रच्छनीयः- प्रष्टव्य इति गम्यं ।। १८ शते द्वितीयः॥
'मंडियपुत्ते जाव'त्ति (म . ६१९) यावत्करणात् पगइउवसंते पयणुकोहमाणमायालोभे इत्यादि दृश्य, इह पृथिव्यब्| वनस्पतीनामनन्तरभवे मानुषत्वप्रायाऽन्तक्रिया सम्भवति, यथा मरुदेव्याः, न तेजोवायूनां, तेषामानन्तर्येण मानुषत्वाप्राप्तेः, अतः | पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो, न तेजोवायूनां । 'भावियप्पणो'त्ति (सू. ६२०) भावि
INDA
samrounitusmiritualimmaturilanmitFilmediuminantreptilin this
R
ANTIPUnmumai
२३८॥
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600