Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग० लघुवृत्तौ
मेकेन्द्रियाणामुत्पादोऽभिहितः असौ त्रसकायेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव, न पुनः पारमार्थिकः, अनन्तानां प्रतिसमयं तेषूत्पादादिति ।। ३५ शते प्रथमः ॥
अथ द्वितीयः, तत्र च 'पढमसमयकडजुम्मकडजुम्मएगिंदिय'त्ति (सू. ८५७) एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येपांते तथा, ते च ते कृतयुग्मकृतयुग्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्मास्ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते, 'सोलसखुत्तो' ति पोडशकृत्वः, प्रागुक्तान् पोडशराशिभेदानाश्रित्येत्यर्थः, 'नाणत्ताणि त्ति प्रागुक्तस्य विलक्षणत्वस्थानानि ये प्रागुक्ता भावास्ते केचित्प्रथमसमयोत्पन्नानां न सम्भवन्तीतिकृत्वा, तत्रावगाहना आद्योद्देशके बादरवनस्पत्यपेक्षया महती उक्ताऽभूत् इह तु प्रथमसमयोत्प-नत्वेन साऽल्पेति नानात्वं, एवमन्यत्रापि अन्यान्यपि स्वधियोद्यानि ॥ तृतीयोदेशके तु 'अपढमसमयकडजुम्म' त्ति (सू. ८५८) इह अप्रथमः समयो येषां एकेन्द्रियत्वेनोत्पन्नानां द्वयादयः समयाः समासश्च प्राग्वत्, एते च यथा सामान्येनै केन्द्रियास्तथा स्युरित्यत एवोक्तम्- 'एसी जहा पढम मुद्देसो' इत्यादीनि ॥ चतुर्थे तु 'चरमसमयकडजुम्मकडजुम्मएगिंदिय'त्ति इह चरमश-ब्देनै केन्द्रियाणां मरणसमयो विवक्षितः, स च परभवायुषः प्रथमसमय एव तत्र वर्त्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकतयुग्मा ये एकेन्द्रियास्ते तथा, ' एवं जहा पढमसमयउद्देसओ' त्ति यथा प्रथमसमयैकेन्द्रियो देशकस्तथा चरमसमयैकेन्द्रियोदेशकोsपि वाच्यः, तंत्र हि औघिकोद्देशकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव, समानस्वरूपत्वात् प्रथमसमयचरमस मयानां यः पुनरिह विशेषस्तं दर्शयितुमाह- 'नवरं देवा न उचवज्जंति' इत्यादि, देवोत्पादेनै केन्द्रियेषु तेजोलेश्या स्यातुं न चेह देवो-त्पादः सम्भवति इति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति, पञ्चमे तु 'अचरमसमयकडजुम्म'त्ति नास्ति चरमसमयः उक्त
३५ श०
२ उद्देशः
॥२९३॥
Loading... Page Navigation 1 ... 592 593 594 595 596 597 598 599 600