Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 598
________________ श्रीभग rpan laya लघुवृत्तौ । MADHANANDuinginning simplimsima TIMRO in ligomnamprampa पद्मलेश्यैतावच्चायुः स्याद् अन्तर्मुहूर्त च प्राग्भवावसानवत्तीति, शुक्कुलेश्याशते 'संचिट्ठणा ठिई य जहा कण्हलेससंपत्ति ३३] ३६ श. सागराणि सान्तर्मुहूर्त्तानि, शुक्ललेल्यावस्थानमाश्रित्येत्यर्थः, एतच्च प्राग्भवान्त्यान्तर्मुहूर्तमनुत्तरायुश्चाश्रित्य ज्ञेयं, स्थितिस्तु ३३ सागराणीति, नवरं 'सुक्कलेंस्साए उकोसेणं एकतीसं सागरोवमाईति यदुक्तं तदुपरितनोवेयकमाश्रित्येति ज्ञेयं, तत्र हि देवाना| मेतावदायुः शुक्ललेश्या च स्याद् अभव्याश्चोत्कर्षतस्तत्र देवतयोत्पद्यन्ते, नतु परतोऽपि, अन्तर्मुहर्त च प्राग्भवावसानसत्कं गण्यते ॥ एकचत्वारिंशे शते 'रासीजुम्म'त्ति (सू. ८६६) युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशिष्यते, ततो राशि| रूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि 'रासिजुम्मकडजुम्मरइय'त्ति राशियुग्माना भेदभूतेन कृतयुग्मेन-ये प्रमि तास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्च इति समासोऽतस्ते, 'अणुसमय'मित्यादि पदत्रयमेकार्थ, आयजसेणं'ति आत्मनः | सम्बन्धि यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन 'आयजसं उवजीवंति'त्ति आत्मयश:-आत्मसंयममुपजीवन्ति-आश्रयन्ति, विदधतीत्यर्थः, इह च सर्वेषामात्मयशसैवोत्पत्तिः, उत्पत्तौ सर्वेषामप्यविरतत्वादिति ॥ इह च शतपरिमाणमिदं-आद्यानि द्वात्रिच्छतान्यविद्यमानावान्तरशतानि, 'त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमेवान्तरशतानि द्वादश, चत्वारिंशे त्वेकविंशतिः, एकचत्वारिंशे तु नास्त्यवान्तरशतं, एषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं स्याद् , एवमुद्देशकपरिमाणमपि सर्वशास्त्रमवलोक्य ज्ञेयं, तच्चैकोनविंशतिः शतानि पञ्चविंशत्यधिकानीति । इह शतेषु किंयत्खपि वृत्तिकां, विहितवानहमस्मि सुशंकितः। विवृतिचूर्णिगिरां विरहाद्विदृक् , कथमशङ्कमि ॥२९॥ वीथवा पथि ?.॥२॥ एकचत्वारिंशं शतं वृत्तितस्सम्पूर्णम् ॥ WHORITIRImamalini SumanPaummalniliumsammaniimminarayanm mamilaturalilindirintinidhim WRITARIAhimirtesunamimiltime m s

Loading...

Page Navigation
1 ... 596 597 598 599 600