Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 592
________________ श्रीभग लघुवृत्ती termy பரி hti பாய ராமாயப மாதராய MINEயா பாதர் | विकाइयाणमपजत्ताणं ठाणा पण्णत्ता, उववायेणं सव्वलोए समुग्याएणं सव्वलोए सठाणेणं लोगस्स असंखिजइभागे इत्यादि, समु-1 द्घातसूत्रे 'दोणि समुग्घाय'त्ति अनन्तरोत्पन्नत्वे मारणान्तिकादिसमुद्घातानामसम्भवादिति, अणंतरोववण्णगएगिदियाणं भंते! किं तुल्लट्ठिइए'त्ति (सू . ८५२) इत्यादौ 'जे ते समाउया समोववण्णगा ते णं तुल्लठिइया तुल्लविसेसाहिया कम्म प्रकरेंति'त्ति, ये समायुषोऽनन्तरोपपन्नकत्वपर्यायमात्रस्थितिकाः तत्परतः परम्परोपपन्नकव्यपदेशा समोपपत्रकाः एकत्रैव समये उत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः, समोपपन्नकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति, 'जे ते समाउया विसमोवव| ण्णगा ते णं तुल्लठिइया वेमायविसेसाहियं कम्मं पकरेंति'त्ति, ये तु समायुपस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिकालस्थानप्राप्तिवैषम्यादिग्रहेऽपि च बन्धकत्वाद्विमात्र विशेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वंतिमभङ्गद्वयमनन्तरोत्पन्नकानां न सम्भवत्यनन्तरोत्पन्नत्वे विषमस्थितेरभावाद् , एतच्च गमनि| कामात्रमेवेति, शेष सूत्रसिद्धं, नवरं 'सेढिसयंति ऋज्वायतादिप्रधानं श्रेणीशतमिति ॥चतुस्त्रिंशं शतं वृत्तितःसम्पूर्णम् ।। चतुस्त्रिंशे शते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्रोक्ताः, पश्चत्रिंशे तु त एवोच्यन्ते राशिप्रक्रमेण, इत्येवंसम्बद्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम् , 'कइ णं भंते !' इत्यादि (सू. ८५५) इह युग्मशब्देन राशिविशेषा उच्यन्ते, ते च क्षुल्लका अपि स्युः यथा प्रागुक्ताः, अतस्तद्व्यवच्छेदार्थ विशेषणमुच्यते, महान्ति च तानि युग्मानि च महायुग्मानि 'कडजुम्मकडजुम्म'त्ति यो राशिः सामयिकेन चतुष्कापहारेणापहियमाणश्चतुःपर्यवसितः स्यात् अपहारसमया अपि चतुष्कापहारेण चतुःपर्यवसिता एव असौ

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600