Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 476
________________ श्रीभग लघुवृत्तौ| चरमेत्ति यो नारकः सिद्धिं यास्यति स चरमः, अन्यस्त्वचरमः, पुनर्नरकगमनात , एवं यावद्वैमानिकः, 'सिद्धे जहा जीवे'त्ति अचरम इति, नहि सिद्धः सिद्धतया विनंक्ष्यतीति । 'जीवा गं'ति बहुत्वदण्डकः तादृगेव, आहारकद्वारे 'आहारए सव्वत्यत्ति सर्वेषु जीवादिपदेषु 'सिय चरमे सिय अचरमे'त्ति कश्चिच्चरमो यो निर्वास्थति, अन्यस्त्वचरमः। आहारकपदेऽनाहारकत्वेन जीवः | सिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्याशाश्वतत्वात् जीवश्चेह सिद्धावस्थ एव, 'सेसहाणेसुत्ति नारकादिपदेषु 'जहा आहारउ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमः, यस्तु तत् लप्स्यतेऽसावचरमः, भव्यद्वारे 'भवसिद्धिउत्ति भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि जीवा भवसिद्धिकाः सेत्स्यन्तीति वचःप्रामाण्यादित्युक्तं, 'अभवसिद्धिओ सब्वत्थे ति सर्वेषु जीवादिपदेषु 'नो चरम'त्ति अभव्यस्य | भव्यत्वाभावात् , 'नोभव'त्ति उभयनिषेधवान् जीवपदे सिद्धिपदे च भवसिद्धिकवदचरमः, तस्य च सिद्धत्वात् सिद्धस्य सिद्धत्वप| र्यायानपगमादिति, संज्ञिद्वारे संज्ञा 'जहाऽऽहारउ'त्ति संज्ञित्वेन स्याच्चरमः स्यादचरमः, एवमसंड्यपि, उभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः, उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे 'सलेसे'त्ति 'जहा आहारओति स्याचरमः स्यादचरमः, तत्र ये मुक्तिगामिनस्ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमाः। दृष्टिद्वारे-'सम्मद्दिट्ठी जहा अणाहारओति जीवस्सिद्धश्च सम्यग्दृष्टिरचरमः, यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः,ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः, ये त्वन्यथा तेऽचरमाः, 'मिच्छदिट्ठी जहा आहारओत्ति स्याचरमः स्यादचरमः, यो जीवो मुक्तिगामी स मिथ्यादृष्टित्वेन चरमः, ॥२३७॥

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600