Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 578
________________ श्रीभग लघुवृत्ती तृतीये परम्परोपपन्नका उच्यन्ते-'जहेव पढमो उद्देसउति (सू. ८१६) जीवनारकादिविषयः, केवलं तत्र जीवनारकादीनि २६ श० पञ्चविंशतिपदान्युक्तानि इह तु नारकादीनि चतुर्विंशतिरेव, एतदाह-'नेरइयादति नारकादयोऽत्र वाच्या इत्यर्थः, तहेव नव IP३-४ उ. दण्डकसंगहिओ'त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये. नव दण्डकाः प्रागुक्तास्तैः संगृहीतो-युक्तो य उद्देशकस्स तथा ॥ २६ शते तृतीयः॥ एवं चतुर्थादय एकादशान्ताः-नवरं 'अणंतरोगाढे'त्ति (सू. ८१७) उत्पत्तिसमयापेक्षया अनन्तरावगाढत्वमवसेयं, अन्यथा | अनन्तरोत्पन्नानन्तरावगाढयोनिर्विशेषता स्याद् , उक्ता चासौ जहेवाणंतरोववन्नएणमित्यादिना, एवं परम्परावगाढोऽपि, 'अ गंतराहारएत्ति आहारकत्वप्रथमसमयवर्ती, परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसमयवर्ती, 'अणंतरपजत्तए'त्ति पर्याप्त-- | कत्वप्रथमसमयवर्ती, स च पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्मादिबन्धलक्षणकार्यकारी स्यादित्येवमसावनन्तरोपपन्नकवद् व्यपदिश्यते-'एवं जहेवणंतरोववन्नएणं' तथा 'चरमेणं भंते नेरइए'ति इह चरमो यस्तं भवं न प्राप्स्यति, एवं जहेव'त्ति इह च यद्यप्यविशेषेणातिदेशः कृतः तथापि विशेषो ज्ञेयः, चरमोद्देशकः परम्परोपपत्रकोद्देशकवद्वाच्य इत्युक्तं, परम्परोदेशका प्रथमोद्देशकवत् , तत्र च मनुष्यपदे आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गाः प्रोक्ताः, तेषु च चरममनुष्यायुःकर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावायुर्वद्धवान् न बनाति न च भन्स्यतीति, अन्यथा चरमत्वमेव न स्यात् इत्येवमन्यत्रापि विशेषो ज्ञेयः, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके 'नेरइया असुराई' इत्यादिगाथोक्तनारकादिपञ्चेन्द्रियतिर्य २८८i गन्तेषु पदेषु पापकर्माश्रित्य आद्यौ द्वौ भङ्गो, मनुष्याणां तु चरमभगवर्जास्त्रयः, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचर

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600