Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 583
________________ श्रीभग ३०० लघुवृत्ती १ उद्देशः अथ त्रिंशमारभ्यते-'समोसरण'त्ति (सू. ८२४) समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतयां येषु मतेषु तानि समवसरणानि, किरियावाइ'त्ति क्रिया कर्तारं विना न सम्भवति, सा चात्मसमवायिनीति ये वदन्ति ते क्रियावादिनः, ते चाशीत्यधिकशतं स्थानान्तरादवसेयाः, अन्ये त्वाहुः-क्रियैव प्रधाना, किं ज्ञानेन? एवमन्यत्रापि, 'अकिरियावाई ति अक्रियां-क्रियाया अभावं, नहि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया सम्भवति, तद्भावे चानवस्थितेरभावादिति, इदं ये वदन्ति तेऽक्रियावादिनः, | तथा चाहुरेके-"क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया ?। भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत॥१॥" इत्यादि,अन्ये वाहु:-अक्रियावादिनो ये ब्रुवते-किं क्रियया?,चित्तशुद्धिरेव कार्या, ते च बौद्धाः, अन्ये तु व्याख्यान्ति-अक्रियां-जीवादिः पदार्थों | नास्ति इत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरा|दवसेयाः, 'अन्नाणियवाई'त्ति अज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयः असश्चिन्त्यकृतकर्मवन्धवैफल्यात् , तथा ज्ञानं न कस्यापि क्वचिदपि वस्तुन्यस्ति, प्रमाणानामसम्पूर्णवस्तुविषयत्वादिति येऽभ्युपगतवन्तः, ते सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयवाईत्ति बैनयिकवादिनः, विनयः एव वैनयिकं तदेव यैः स्वर्गादिहेतुतया वदन्ति इत्येवंशीलास्ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः, अत्रार्थे "अस्थिति किरियवाई वयंति नस्थित्तिकिरियवाईओ। अन्नाणिय अन्नाणं वेणइया विणयवायंति ॥१॥" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय उक्ताः तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यस्थितवादिनामेव तेषां समाश्रयणादिति । 'जीवाणं'ति तत्र जीवाश्चतुर्विधा अपि तथा स्वभावात् 'अले|स्सा-णं'ति अलेश्याः अयोगिनः सिद्धाश्च, ते च क्रियावादिन एव, क्रियावादहेतुभूतयथावस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्त दवसेयाका वदितंकिंक्रियाना कुतः किस भावे चार

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600