Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग
लघुवृत्तौ
नैरयिकादिपदेषु क्रियावाद्यादिप्ररूपणादण्डकः १ आयुर्वन्धदण्डकः २. भव्याभव्यदण्डक ३ श्चेति, एकादशोद्देशके तु 'अलेस्सो 'केवली अजोगी य हवइ'त्ति, अचरमाणामलेश्यत्वादीनामसम्भवादिति ।। त्रिंशत्तमशतं वृत्तितस्सम्पूर्णम् ॥
Marn snilone snilim punam p
।
i pHMISHADINNIMHINDIMI MHINDIHIROHINIDHIPAHINIDHA
अथ चतुष्टयसाधाचतुर्युग्मवतव्यतारूपमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं शतं व्याख्यायते, तदादिमूत्रम्-'रायगिहे'त्यादि, 'खुड्डगजुम्मत्ति (सू. ८२९) युग्मानि-वक्ष्यमाणराशिविशेषाः ते च महान्तोऽपि सन्त्यतः क्षुल्लशब्दविशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेति सङ्ख्यावान् राशिः क्षुल्लककृतयुग्मोऽभिधीयते, एवं त्रिसप्तैकादशादिको राशिः क्षुल्लकः व्योजः, द्विषट्प्रभृतिका क्षुल्लकद्वापरः, एकपश्चप्रभृतिकः कल्योज इति, 'जहा वकंतीए'त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवं तत्-पश्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्ते इति, विशेषस्तु 'अस्सण्णी खलु पढम'मिति गाथाभ्यां ज्ञेयः, 'अज्झवसाणे'त्ति 'अज्झवसाणनिव्वत्तिएणं करणोवाएणं'ति सूचितं ॥ ३१ शते प्रथमः॥ -द्वितीयस्तुं कृष्णलेश्याश्रयः (सू. ८३०) सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथ्वीषु स्यात् इतिकृत्वा सामान्यदण्डकंत्रयं चात्र | स्यादिति, 'उववाओ जहा वक्कंतीए धूमप्पभपुढविनेरइयाणं'ति इह कृष्णलेश्या प्रक्रान्ता, सा च धूमप्रभायां स्यात् इति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृपपक्षिसिंहवर्जा इति । (सू. ८३१) तृतीयस्तु नीललेश्याश्रयः, |सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथ्वीषु च स्यादितिकृत्वा सामान्यदण्डकस्तदण्डकत्रयं चात्र स्यादिति, "उववाओ जो वालप्पभाए'त्ति इह नीललेश्या प्रक्रान्ता, सा च वालुकाप्रभायां स्यादिति तंत्र ये जीवा उत्पद्यन्ते तेषामुत्पादो वाच्यः, ते चासंज्ञिस
Loading... Page Navigation 1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600