Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 588
________________ १ उद्देशः श्रीभग विभागो नास्तीतिकृत्वेति ॥ त्रयस्त्रिंशं शतं वृत्तितः सम्पूर्णम् ॥ लघुवृत्तौ । . त्रयस्त्रिंशे शते एकेन्द्रिया उक्ताः, चतुस्त्रिंशे शते च भङ्गयन्तरेण तानाह, तत्सम्बद्धस्यास्यावान्तरद्वादशशतोपेतस्पेदमादिसूत्रं, | 'कइविहे त्यादि (सू. ८५०) इदं च लोकनाडी प्रस्तार्य भाव्यं, 'एगसमइएण वत्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन |'विग्गहेणं'त्ति विग्रहेण, विग्रहो-चक्र, गतौ च तस्य सम्भवाद् गतिरेव विग्रहस्तेन, तत्र 'उज्जुयआययाए'त्ति यदा मरणस्थाना|पेक्षयोत्पत्तिस्थानं समश्रेण्यां स्यात् तदा ऋज्वायता श्रेणिः स्यात् , तया च गच्छत एकसामयिकी गतिः स्यात् , अत 'एगसमइएण'मित्युच्यते, यदा तु मृतिस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्त्तते तदा एकतो वक्रा श्रेणिः स्यात् , समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-'दुहओवंकाए'त्यादि, एवं आउक्काइएसेवि चत्तारि आलावगा' इत्येतस्य विवरणं, 'सुहुमेहि न्ति बादरतेजाकायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्त'त्ति तद् बादरतेजसामन्यत्रोत्पादासम्भवादिति, वीसंसु ठाणेसु'त्ति पृथ्व्यादयः पञ्च सूक्ष्मबादरभेदात् द्विधेति दश, तेच प्रत्येकमपर्याप्तकपर्याप्तकभेदाद्विंशतिरिति, इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमाः स्युः, तदेवं पूर्वातगमानां चत्वारि शतानि, एवं पश्चिमान्तगमानामपि, ततश्चैवं रत्नप्रभाप्रकरणे सर्वाणि पोडश शतानि गमानामिति, शर्कराप्रभाप्रकरणे बादरतेजस्कायिकसूत्रे 'दुसमइएण वत्ति इह शर्कराप्रभापूर्वचरमान्तान् मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणी नास्ति इत्येगसमइएणमितीह नोक्तं 'दुसमइएण'मित्यादि तु एकस्य वक्रस्य द्वयोर्वा सम्भवादुक्तमिति, अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह-'अपजत्तसुहुमति (सू. ८५१) 'अहेलोयखेत्तनालिए'त्ति अधोलोकक्षेत्रे या

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600